SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः सू०१२ ॥६ ॥ ॐॐॐ आमेन-अपक्करसेनाभिभूतानि गात्राणि-अङ्गानि येषां ते तथा, प्ररूढानि-वृद्धिमुपगतानि बद्धत्वेनासं-ला ३ अधर्मस्कारात् नखकेशश्मश्रुरोमाणि येषां ते तथा, तत्र केशा:-शिरोजाः इमभूणि-कूर्चरोमाणि शेषाणि तु रोमाणीति, 'छगमुत्तमित्ति पुरीषमूत्रे निजकेषु खुत्तत्ति-निमग्नाः तत्रैव-चारकबन्धने मृता अकामका:-मरणेऽ- चौरिकानभिलाषाः, ततश्च बद्धा पादयोराकृष्टाः खातिकायां 'छूढ'त्ति क्षिप्ताः, तत्र तु खातिकायां वृकशुनकशृगालकोलमार्जारवृन्दस्य संदंशकतुण्डपक्षिगणस्य च विविधमुखशतैर्विलुप्तानि गात्राणि येषां ते तथा, कृता|विहिता वृकादिभिरेव 'विहंग'त्ति विभागाः खण्डशः कृता इत्यर्थः केचिद्-अन्ये 'किमिणा य'त्ति कृमिवन्तश्च कुथितदेहा इति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्टु कृतं-सुष्टु सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लज्जामापयन्ति-प्रापयन्तीति लज्जापनास्त एव कुत्सिता लज्जापनका ल-|| जावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां? वजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तः पुनर्मरणानन्तरं परलोकसमापन्नाः-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते?अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पः-तदपमो यः अत्यर्थशीतवेदनश्चासातेन कर्मणा उदीरणानि-उदीरितानि सततानि-अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतश्व-उपद्रुतो यः स तथा तत- ॥६ ॥ स्ततोऽपि नरकादुद्धताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनि. तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरो सिकं च प्रतापपन्नाः-जन्मान्तरसमापननस्यापि च दीर्घकालं यावता लज्जापनका ल. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy