________________
वर्णगन्धरसस्पशैर्या बोलिन वा पृथिव्यादीनाहारयन्त कभूतांस्तान् ?-'तदाहा।
अनल:-तेजस्कायः अनिलो-वायुकायस्तृणवनस्पतिगणो-बादरवनस्पतीनां समुदाय एतन्निमृतांश्च-एतदुपजीवकांश्च वसानिति हृदयं 'तम्मयतन्जियत्ति तेषामनलानिलतृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेव-अनलादीनां जीवास्तज्जीवाः तद्योनिकास्त्रसा इत्यर्थः, तन्मयाश्च तज्जीवाश्चेति तन्मयतज्जीवास्तांश्चैव, पाठान्तरेण तन्मयजीवाश्चेति, किंभूतांस्तान् ?-'तदाहारे'त्ति ते-पृथिव्यादय आधारो येषां ते तदाधारास्तानेव वा पृथिव्यादीनाहारयन्तीति तदाहारास्तान्, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्शा बोन्दिः-शरीरं सैव रूपं-स्वभावो येषां ते तथा तान् , अचाक्षुषान्-न चक्षुषा दृश्यांश्चाक्षुषांश्च-चक्षुर्गाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकम्र्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियत इत्याह-असङ्ख्यातान् , तथा स्थावरकायांश्च-सूक्ष्माश्च बादराश्च तत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्तिन इति द्वन्द्वोऽतस्तान्, कियतः?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात् , जीवानिति योगः, किमिति इत्याह-नन्ति, किम्भूतान् ?-अविजानतश्च खवधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान् , अथवा खवधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान-जन्तून एभिर्विविधैः कारणैः-प्रयोजनैः, 'किं तेत्ति किं तत् तद्यथेति वा, कर्षणं कृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापीनिष्पुष्करा वृत्ता वा 'वप्पिण'त्ति केदाराः कृपसरस्तडागाः प्रतीताः चितिः-भित्यादेश्चयनं मृतकदहनार्थ
त्याह-असङ्ख्याताना ते प्रत्येकशरीरनामारणानेव, शेषस्थावरजानतश्च-सुखदुःखेर विविध
NOTENCECAUGARCACARENCSCRICKS
Jain Educati
o
nal
For Personal & Private Use Only
Inelibrary.org