SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सू०७ प्रश्नव्याक-याच 'हस्सट्टिया यत्ति हासार्थिकाश्च-हासार्थिनः पाठान्तरेण हासार्थाय 'सक्खि'त्ति साक्षिणः चौराश्चार-१ अधर्मर० श्रीअ- भटाश्च प्रतीताः 'खंडरक्ख'त्ति शुल्कपालाः 'जियजूइकारा यत्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहि द्वारे भयदेव. यगहण'त्ति गृहीतानि ग्रहणानि-ग्रहणकानि यैस्ते तथा 'कक्कगुरुगकारगत्ति कल्कगुरुकं-माया तत्कारकाः मृषावावृत्तिः 'कुलिङ्गीति कुलिगिन्नः कुतीथिकाः 'उहिया वाणियगा यत्ति औपधिका:-मायाचारिणः वाणिजका-व- दिनः णिजः किम्भूताः?-कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इति पदद्वयं व्यक्तं, नवरं कार्षापणो-द्रम्मः 'पडकारकलायकारुइज्जत्ति पटकारकाः-तन्तुवायाः कलादा:-सुवर्णकाराः कारुकेषु-वरुटच्छिपकादिषु भवा कारकीयाः, किंविधा एते अलीकं वदन्तीत्याह-वञ्चनपराः, तथा चारिका-हैरिकाश्चाटुकरा:-मुखमङ्गलकरा नगरगुप्तिकाः-कोपालाः परिचारका-ये परिचारणां-मैथुनाभिष्वङ्गं कुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनःअसत्पक्षग्राहिणः शूचका:-पिशुनाः 'अणबलभणिया यत्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता-अस्मद्रव्यं देहीत्येवमभिहिता ये अधमर्णास्ते तथा ततश्चारिकादीनां द्वन्द्वः 'पुव्वकालियवयणदच्छ'त्ति वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं व|चनं तत्र वक्तव्ये ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा-निरतिशयनिरागमास्ते तथा सहसा-अवितयं भाषणे ये वर्तन्ते ते साहसिकाः लघुखका-लघुकात्मानः असत्या:-सदृश्योपहिताः गौरविका:-ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापनां-प्रतिष्ठामधि चित्तं येषां ते असत्य ॥३०॥ Jain Education a l For Personal & Private Use Only M anelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy