SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ३ धर्मद्वारे सभावनाकमदत्तादानविरमणं सू०२६ प्रश्नव्याकरणादिना शोभाकरणं 'छायण'त्ति छादनं-दर्भादिपटलकरणं 'दूमण'त्ति सेटिकया धवलनं 'लिंपणं'ति| र०श्रीअ- छगणादिना भूमेः प्रथमतो लेपनं 'अणुलिंपणं'ति सकृल्लिप्साया भूमेः पुनर्लेपनं 'जलणं ति शैत्यापनोदाय भयदेव० वैश्वानरस्य ज्वलनं शोधनार्थ वा प्रकाशकरणाय वा दीपप्रबोधनं 'भंडचालण'त्ति भाण्डादीनां-पीठरवृत्तिः कादीनां पण्यादीनां वा तत्र गृहस्थस्थापितानां साध्वर्थ चालनं-स्थानान्तरस्थापनमतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः, तत आसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य मध्ये अमध्ये च असंयमो-जीव॥१२७॥ विराधना यत्र-यस्मिन्नुपाश्रये वर्त्तते-भवति संयतानां-साधूनामर्थाय-हेतवे 'वजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स तादृशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयन्नाह-एवमुक्तेनानुठानप्रकरण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तवासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः -सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं-सदाऽधिक्रियते-अधिकारीक्रियते दुर्गतावात्मा येन तदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादानक्रिया तयोविरतो यः स तथा, तथा दत्तोऽनुज्ञातश्च योऽवग्रहः-अवग्रहणीयं वस्तु तत्र रुचिर्यस्य स तथेति १। 'बीय'ति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम्-आरामो-दम्पतिरमणस्थानभूतमाधवीलता|दिगृहयुक्तः उद्यानं-पुष्पादिमवृक्षसङ्कुलादौ उत्सवादी बहुजनभोग्यं काननं-सामान्यवृक्षोपेतं नगरासन्नं च OROLOGRAMMERCAMERASAN COMXXX ॥१२७॥ Sain Education www.jainelibrary.org For Personal & Private Use Only a l
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy