________________
वृत्तिः
प्रश्नव्याक-उत्तरवाक्यापेक्षया समुच्चयाः, कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, ११ अधर्मर० श्रीअ- आह च-"अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं । ता चेव ऊ अणंता वणस्सईए उ बोद्धव्वा | द्वारे भयदेव. भा॥१॥” इति, किम्भूतास्ते?-स्पर्शेन्द्रियस्य भावेन-परिणामेन सत्तया वा सम्प्रयुक्ता येते तथा, दुःखसमु
प्राणवधदयमिदं वक्ष्यमाणमनिष्टं प्रामुवन्ति, पुनः २ तत्रैव २ एकेन्द्रियत्वे इत्यर्थः, किम्भूते?-पर:-प्रकृष्टः सर्वोत्कृष्ट
कारकाः
प्रेत्यतदकायस्थितिकत्वाद् भव-उत्पत्तिस्थानं तरुगणगणो-वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरे तु पर॥२४॥
भवतरुगणैर्गहनं यत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिकं-हलविशेषस्ताभ्यां दालनं ति वस्थाश्च |-विदारणं यत्तत्तथा, एतत्पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्य मलनं च मईनं 'भणं'ति क्षोभणं, सू० ४ च 'संभणति रोधनं च सलिलमलनक्षोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयोः-अग्निवातयोर्विविधैः शस्त्रैः स्वकायपरकायभेदैः यत् घट्टनं-सङ्घाटनं तत्तथा, अनेन च तेजोवायवोर्दुःखमुक्तं, परस्पराभिहननेन यन्मारणं च प्रतीतं विराधनं-परितापनं ते तथा ततो द्वन्द्वोऽतस्तानि च दुःखानि भवन्तीति गम्यं, तानि किम्भूतानि?-अकामकानि-अनभिलषणीयानि, एतदेव विशेषेणाह-परप्रयोगोदीरणाभिः-खव्यतिरिक्तजनव्यापारदुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हृदयं, काय प्रयोजनैश्च-अवश्यकरणीयप्रयोज किम्भूतैः?-प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तं च यान्यौषधाहारादीनि तानि तथा तैरुत्खननं-उत्पाटनं उत्कथनं-त्वचोऽपनयनं पचनं पाकः कहनं-चूर्णनं प्रेषणं-घरद्यादिना दलनं पिट्टनं-ताडनं
॥२४॥
Jain Education
a
l
For Personal & Private Use Only
N
ainelibrary.org