________________
__ द्वारे
प्रश्नव्याक
मणंततण्हमणुगयमहिच्छसारनिरयमूलो लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारव- ५अधर्मर० श्रीअ
पविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसूरणाकलहपकंपिभयदेव०
यग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं परिग्रहवृत्तिः अहम्मदारं (सू० १७)
स्वरूपं 'जंबू'इत्यादि, जम्बूरिति शिष्यामन्त्रणं, 'एत्तोत्ति इतश्चतुर्थाश्रवद्वारादनन्तरं परिग्रहणं परिगृह्यत इति | सू० १७ दवा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, प-1
श्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रक्रमाश्रयणात्, नियमात्-निश्चयेन नान्यः पश्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह-नानामणी'त्यादि, तत्र नानामण्यादिविधिं भारतं वसुधां च भुक्त्वापि या अपरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेति सम्बन्धः, तत्र नानाविधा ये मणयः-चन्द्रकान्ताद्याः कनकं च-सुवर्ण रत्नानि च-कर्केतनादीनि महाहेपरिमला:-महार्हसुगन्धद्रव्यामोदा ये सपुत्रदारा:-सुतयुक्तकलत्राणि ते च परिजनश्च-परिवारः दासीदासाश्च-चेटीचेटाः भृतकाच-कर्मकराः प्रेष्याश्च-प्रयोजनेषु प्रेषणीयाः हयगजगोमहिषउष्ट्रखरअजगवेलकाश्च प्रतीताः शिबिकाश्च-कूटाच्छादितजम्पानविशेषाः शकटानि च-गच्या रथाश्च-प्रतीताः यानानि चगन्त्रीविशेषाः युग्यानि च-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्यन्दनाश्च-रथविशेषाः शयनासनानि
ARKARCHASAMAY
॥
९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org