SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ त्यच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदग्रं अनन्तं, एतदेवाह-'दीहमदति दीर्घाड-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रह्मणि येते तथा, 'एसो' इत्यादि पूर्ववदिति ॥ चतुर्थमध्ययनं विवरणतः समाप्तमिति ॥ अथ पश्चमाश्रवाध्ययनम् । अथ पञ्चमं व्याख्यायते-अस्य चैवं पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने अब्रह्मस्वरूपमुक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहखरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहखरूपप्रतिपादनप्रस्तावनापर|मादिसूत्रम् जंब! इत्तो परिग्गहो पंचमो उ नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपेसहयगयगोमहिसउदृखरअयगवेलगसीयासगडरहजाणजुग्गसंदणसयणासणवाहणकुवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरहं णगणगरणियमजणवयपरवरदोणमहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसहं अपरिमिय प्र.व्या.१६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy