________________
प्रश्नव्याक२० श्रीअभयदेव.
३ अधर्म
द्वारे
चौरिका
वृत्तिः
फलं
सू० १२
तामूढा भयेन संज्ञाभिश्च-आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता-युक्तास्ततः कर्मधारयः, वसन्ति-अध्यासते संसारसांगरमिति प्रकृतं, इह च वसेनिरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं?-उद्विनानां वासस्य-वसनस्य वसतिः-स्थानं यः स तथा तं, तथा यत्र २ ग्रामकुलादौ आयुर्निबध्नन्ति पापकारिणः-चौर्यविधायिनः तत्र तत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः, बान्धवजनेनभ्रातादिना खजनेन-पुत्रादिना मित्रैश्च-सुहृद्भिः परिवर्जिता येते तथा, अनिष्टा जनस्येति गम्यते, भवन्तिजायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणो'त्ति अशुचयोऽश्रुतयो वा कुसंहननाः-सेवातादिसंहननयुक्ताः कुप्रमाणा-अतिदीर्घा अतिहखा वा कुसंस्थिता -हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपा:-कुत्सितवर्णाः, बहुक्रोधमानमायालोमा इति प्रतीतं, बहुमोहा-अतिकामाः अत्याज्ञाना वा, धर्मसंज्ञाया-धर्मबुद्धेः सम्यक्त्वाच ये परिभ्रष्टास्ते तथा, दारिद्र्योपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता येते तथा, कृपणारङ्काः परिपिण्डतर्कका:-परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन-हिङ्ग्वादिभिरसंस्कृतेन विरसेन-पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तथा परस्य सम्ब|न्धिनं प्रेक्षामाणा:-पश्यन्तः कमित्याह-ऋद्धिः-सम्पत् सत्कार:-पूजा भोजनं-अशनं एतेषां ये विशेषाःप्रकाराः तेषां यः समुदयः-समुदायः उदयवर्तित्वं वा तस्य यो विधिः-विधानमनुष्टानं स तथा, ततश्च नि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org