SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वृत्तिः प्रश्नव्याक १२ तेणिकं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा धणाणं १६ अप्पच्चओ १७ अवीलो १८ अक्- ३ अधर्म२० श्रीअखेवो १९ खेवो २० विक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आस द्वारे भयदेव. सणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्मं २९ अपरच्छंतिविय ३० तस्स एयाणि ए अदत्तादावमादीणि नामधेजाणि होति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अणेगाई (सू० १०) | ननामानि 'तस्से त्यादि सुगम, तद्यथे'त्युपदर्शनार्थः, 'चोरिकति चोरणं चोरिका सैव चौरिक्यं १ परस्मात्सकाशा॥४३॥ द्भुतं परहृतं २ अदत्तं-अवितीर्ण ३ 'कूरिकडं ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्ति ते ऋरिणस्तैः कृतंअनुष्ठितं यत्तत्तथा, कचित्तु कुरुटुककृतमिति दृश्यते तत्र कुरुटुका:-काङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभ:-परस्माद्रव्यागमः ५ असंयमः ६ परधने गृद्धिः ७'लोलिकत्ति लौल्यं ८ तस्करत्वमिति च ९ अपहारः १० 'हत्थलत्तण'ति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तभावो हस्तलत्वं पाठा६न्तरेण हस्तलघुत्त्वमिति ११ पापकर्मकरणं १२ तेणिकन्ति स्तेनिका स्तेयं १३ हरणेन-मोषणेन विप्रणाशः पर द्रव्यस्य हरणविप्रणाशः १४ 'आइयणत्ति आदानं परधनस्येति गम्यते १५ लोपना-अवच्छेदनं धनानां-द्रव्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडः १८ आक्षेपः परद्रव्यस्येति गम्यते १९क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षेपोऽपि २१ कूटता-तुलादीनामन्यथात्वं २२|| ॥४३॥ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काला परद्रव्ये इति गम्यते २४ 'लालप्पणपत्थणा यत्ति लाल RAKACANKAR सनसन Jan Education Internaronal For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy