SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ वृत्तिः सू० २४ प्रश्नव्याक हिरोगेण वावि जं होइ वज्जणि दुहओ उवयारमतिकतं एवंविहं सच्चपि न वत्तव्यं, अह केरिसके पुणाइ M२ संवरर०श्रीअ सच्चं तु भासियव्वं ?, जं तं दव्वेहिं पजवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खाय- | द्वारे भयदेव० निवाउवसग्गतद्धियसमाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकलं दसविहंपि सत्यस्य मसच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहतम- हिमा स्वणुन्नायं समिक्खियं संजएण कालंमि य वत्तव्वं (सू० २४) रूपं च ॥११४॥ 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'बिइयं च'त्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचनं' सद्ध्यो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च-"सचं हियं सयामिह संतो मुणओ गुणा पयत्था वा।" तच्च तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निर्दोषं अत एव शुचिकं-पवित्रं शिवं-शिवहेतुः सु जातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाररूपं शुभाश्रितं सुखाश्रितं सुधासितं वा सुव्रतं 3-शोभननियमरूपं शोभनो नाम मध्यस्थः कथः [थितं] प्रतिपादको[यितव्यं] यस्य तत्सुकथितं सुदृष्टं-अतीन्द्रि यार्थदर्शिभिदृढमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं-समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितयश:-अव्याहतख्यातिकं 'सुसंजमियवयणबुइयं ति सुसंयमितवचनैः-सुनियन्त्रितवचनरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां 'पवरबलवग'त्ति प्रवरबलवतां सुविहितजनस्य च बहुमत-सम्मतं यत्तत्तथा, परमसाधूनां-नैष्ठिकमुनीनां ध- ॥११४॥ र्मचरणं-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगृहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमौ सत्यवादिन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy