________________
उदूखले जलेन सह कुहयित्वा बुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि दुकूलानि वरचीनानीति - दुकूल - वृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि-पद्यानि कौशेयकानि - कौशेयककारोद्भवानि वस्त्राणि श्रोणीसूत्रकं - कटीसूत्रकं एभि विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निम्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कार्पासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे, तथा वरसुरभिगन्धाः - प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपा वासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि भृतानि शि |रांसि - मस्तकानि येषां ते तथा, कल्पितानि - ईप्सितानि छेकाचार्येण निपुणशिल्पिना सुकृतानि - सुष्ठु विहितानि रतिदानि-सुखकारीणि माला- आभरणविशेषः कटकानि-कङ्कणानि पाठान्तरेण कुण्डलानि - प्रती तानि अङ्गदानि - बाह्राभरणविशेषाः तुटिका - बाहुरक्षिकाः प्रवरभूषणानि च मुकुटादीनि मालादीन्येव वा प्रवरभूषणानि पिनानि - बद्धानि देहे येषां ते तथा, एकावली - विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषां ते तथा, प्रलम्बो- दीर्घः प्रलम्बमानो - लम्बमानः सुकृतः - सुरचितः पटशाटक:- उत्त रीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः - अङ्गुलीयकैः पिङ्गलाः पिङ्गाः अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्ज्वलं नेपथ्यं-वेषो रचितं रतिदं वा 'चिल्लगं'ति लीनं दीप्यमानं वा विराजमानं - शोभमानं येषां | तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं- शरत्कालीनं यत् नवं- उत्प
Jain Educational
For Personal & Private Use Only
jainelibrary.org