________________
5
अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं सावजस्स अलियस्स वइजो
गस्स अणेगाई (सू०६) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इद- मपि पञ्चभिदृशकादिद्वारैः प्ररूप्यते, तत्र यादृशमिति द्वारमाश्रित्यालीकवचनस्य खरूपमाह-लघु:-गुणगौरवरहितः स्वः-आत्मा विद्यते येषां ते लघुखकास्तेभ्योऽपि ये लघवस्ते लघुखकलघवस्ते च ते चपलाश्च कायादिभिरिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्करं दुःखकरमयशःकरं वैरकरं यत्तत्तथा, अरतिरतिरागद्वेषलक्षणं मनःसङ्क्लेशं वितरति यत्तत्तथा, अलिक:-शुभफलापेक्षया निष्फलो यो निकृतेः-वाचनप्रच्छादनार्थ वचनस्य 'साइ'त्ति अविश्रम्भस्य च अविश्वासवचनस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तथा, नीचैः-जात्यादिहीनैर्जनैः प्राय इदं निषेवितं-कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितं अप्रत्ययकारक-विश्वासविनाशकरं, इतः पदचतुष्टयं कण्ठ्यं, तथा भवे-संसारे पुनर्भवं-पुनः२जन्म करोतीति पुनर्भवकरं चिरपरि|चितं-अनादिसंसाराभ्यस्तं अनुगतं-अविच्छेदेनानुवृत्तं दुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन यादृश इत्युक्तं । अथ यन्नामेत्यभिधातुकाम आह-तस्से'त्यादि सुगम, यावत्तद्यथा-अलिकं १ शठं
शठस्य-मायिनः कर्मत्वात् २ अनार्यवचनत्वादनार्य ३ मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच मायामृषा MI४ 'असंतगंति असदाभिधानरूपत्वादसत्कं ५ 'कूडकवडमवत्थुति कूट-परवञ्चनार्थ न्यूनाधिकभाषणं
3439
Join Educatio
nal
For Personal & Private Use Only
M
ainelibrary.org