________________
कलशब्दयोगात् कलकलं पूर्वोक्तं त्रपुकमिह स्मयते, ण्हेति वाक्यालङ्कारे, वदने-मुखे क्षिपन्ति, के इत्याह- है। 8 केचिद्यमकायिका-अम्बादयः, किंभूताः ?-हसन्त इति, ततो नारका यत् कुर्वन्ति तदाह-तेन च तप्तत्रपुणा
दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याह-भीमानि-भयकारीणि विखराणि-विकतश-8 ब्दानि तथा रुदन्ति च करुणकानि-कारुण्यकारीणि, क इवेत्याह-पारापता इव, एवमित्येवंप्रकारो निर्घोषः श्रयते इति सम्बन्धः, प्रलपितं-अनर्थभाषणं विलाप:-आर्त्तखरकरणं ताभ्यां करुणो यः स तथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणं बहु-प्रभूतं 'रुन्नं ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र | स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्कलः स तथा, निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तथा रसिता:कृतशब्दा भणिता:-कृताव्यक्तवचनाः कुपिता:-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयो ये निरय-15 पालाः तेषां यत्तर्जितं-ज्ञास्यसि रे पाप! इत्यादि भणितं नारकविषयं 'गिण्ह'त्ति गृहाण क्रम-लङ्घयेत्यर्थः प्रहारो लकुटादिना छिद्धि खड्गादिना भिद्धि कुन्तादिना 'उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाहादिकं 'कत्ताहित्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः 'भुजोत्ति ।
भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन-ताडय, क्रियार्थो हनशब्दो निपातः, 'विहण'त्ति |विशेषेण ताडय 'विच्छुभत्ति विक्षिप पुकादिकं मुखे विकीर्ण वा कुरु, वाचनान्तरे विच्छुभ निष्कालये
dain Education
a
l
For Personal & Private Use Only
18Dainelibrary.org