SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ - द्वारे वृत्ति प्रश्नव्याक- च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतं दर्शनमि-१ अधर्मर० श्रीअ- कात्याह-सम्भूतो-जातः अण्डकात्-जन्तुयोनिविशेषात् लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यगभयदेव० रूपः, तथा स्वयम्भुवा-ब्रह्मणा स्वयं च-आत्मना निम्मितो-विहितः, तत्राण्डकप्रसूतभुवनवादिनां मतमि मृषावास्थमाचक्षते-"पुव्वं आसि जगमिणं पंचमहन्भृयवजिय गभीरं । एगण्णवं जलेणं महप्पमाणं तहिं अंडं ॥१॥ दिनः वीईपरेण घोलंत अच्छिउं सुइरकालओ फुटं । फुढे दुभागजायं अन्भं भूमी य संवुत्तं ॥२॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पण्णं भणियमिणं बंभंडपुराणसत्थम्मि ॥३॥" तथा स्वयम्भूनिमितजगद्वादिनो भणन्ति-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः है ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, म-2 हाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥३॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥४॥ तस्मिन् पद्मे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः॥५॥ अदितिः सुरसानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥६॥ कद्रः सरीसृपाणां सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना ॥ ७॥” मिति, एवमुक्तक्रममेतदनन्तरोदितं वस्तु अलीकं भ्रा-IAl॥३३॥ न्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण कृतं-विहितमिति केचि - - - Jain Educational For Personal & Private Use Only N ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy