________________
Jain Education
वाहणंता मित्तलत्ताई सेवंति अपि लुत्तधम्मो इमोवि विस्संभवाइओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुसु य पापगेसु जुत्तोत्ति एवं जंपंति मच्छरी, भद्दके वा गुणकित्तिनेहपर लोगनिष्पिवासा, एवं ते अवियदच्छा परदोसुप्पायणप्पसत्ता वेढेन्ति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरी असमक्खियपलावा निक्खेवे अवहरति परस्स अत्यंमि गढियगिद्धा अभिजुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्नालियं च भोमालियं च तह गवालियं च गरुयं भणंति अहरगतिगमणं, अन्नंपि य जातिरूषकुलसीलपच्चयंमायाणिगुणं चवलपिसुणं परमट्टभेदकमसकं विदेसमणत्थकारकं पावकम्ममूलं दुद्दिहं दुस्सुयं अमुणियं निल्लज्जं लोकगरहणिज्जं वह बंधपरिकि लेस बहुलं जरामरणदुक्खसोयनिम्मं असुद्धपरिणामसंकिलिट्टं भांति अलिया हिंसंति संनिविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपत्ता वयणं सावज्जमकुसलं साहुगरहणिज्जं अधम्मजणणं भांति अणभिगयपुन्नपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमदं अप्पणी परस्स य करेंति, एमेव जंपमाणा महिससूकरे य साहिंति घायगाणं ससयपसयरोहिए य साहिंति वागुराणं तित्तिरकलावय कविजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिंति मच्छियाणं संखंके खुल्लए य साहिति मगराणं अथगरगोणसमंडलिदब्बीकरे मउली य साहिंति वालवीणं गोहा सेहग सल्लगसरडके य साहिंति लुद्धगाणं गयकुलवानरकुले य साहिंति पासियाणं सुकबरहिणमयण सालको इलहंस
For Personal & Private Use Only
ainelibrary.org