________________
प्रश्नव्याकर० श्रीअभयदेव०
वृत्तिः
तुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजरवरवसभदीवमंदिरगलद्धयइंदकेउदप्पणअट्ठावयचाववाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नरमयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडगपव्वीसगविपंचिवरतालियंटसिरियाभिसेयमेइणिखग्गंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसं वररायसहस्साणुजायमग्गा चउसद्विसहस्सपवरजुवतीण णयणकता रत्ताभा पउमपम्हकोरंटगदामचंपकसुतयवरकणकमिहसवन्ना सुजायसव्वगसुंदरंगा महग्यवरपट्टणुग्गयविचित्तरागएणिपेणिणिम्मियदुगुलवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगा वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुद्दियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणा तेएण दिवाकरोच दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उप्पन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा चाउरता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोकनिग्गयप. भावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवणकाणणं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुवकडतवप्पभावा निविसंचियसुहा अणेगवाससयमायुवंतो भजाहि य जणवय
४ अधर्म
द्वारे | मैथुनसे
विनः चक्रवर्षिवर्णनं सू० १५
६८॥
Jain Education
N
onal
For Personal & Private Use Only
W
inelibrary.org