SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ २३ गुह्यं गोपनीयत्वात् २४ बहुमानः बहूनां मतत्वात् २६ ब्रह्मचर्य-मैथुनविरमणं तस्य विघ्नो-व्याघातो यः स तथा २६ व्यापत्तिः-भ्रंशो गुणानामिति गम्यते २७ एवं विराधना २८ प्रसङ्ग:-कामेषु प्रसजनमभिष्वङ्गः |२९ कामगुणो-मकरकेतुकार्य ३० इतिः-उपप्रदर्शनेऽपिचेति समुच्चये तस्य-अब्रह्मणः एतानि-उपदर्शितखरूपाणि एवमादीनि-एवंप्रकाराणि नामधेयानि त्रिंशत् भवन्ति, काकाऽध्येयं, प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः । उक्तं यन्नामेति द्वारं, अथ ये तत् कुर्वन्तीति द्वारमुच्यते तं च पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकंदियकूहंडपयंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइसविमाणवासिमणुयगणा जलयरथलयरखहयरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया तहाए बलवईए महईए समभिभूया गढिया य अतिमुच्छिया य अखंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दंसणचरित्तमोहस्स पंजरं पिव करेंति अन्नोऽन्नं सेवमाणा, भुजो असुरसुरतिरियमणुअभोगरतिविहारसंपउत्ता य चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टणसहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभा मरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दिप्पमाणा सोमा रायवंसतिलगा रविससिसंखवरचक्कसोत्थियपडागजवमच्छकुम्मरहवरभगभवणविमाण Jan Educa For Personal & Private Use Only Inbrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy