________________
४ अधर्म
द्वारे अब्रह्मनामानि सू०१४
प्रश्नव्याक- विग्गहों त्ति विग्रहः-कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते, उक्तं च-"ये रामरावणादीनां, सङ्ग्रामा ग्र- र० श्रीअ-द स्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥१॥” अथवा 'वुग्गहो'त्ति व्युग्रहो-विपरीतोभयदेव०भिनिवेशस्तत्प्रभवत्वाचास्य तथैवोच्यते, यतः कामिनामिदं स्वरूपम्-“दुःखात्मकेषु विषयेषु सुखाभिमानः, वृत्तिः 8 सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः। उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्
है॥१॥” १२ विघातो गुणानामिति गम्यते, यदाह-जइ ठाणी' [जइ मोणी जइ मुंडी बक्कली तवस्सी वा। पत्थंतो अ अबंभं बंभावि न रोयए मज्झं ॥१॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा। आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ॥२॥ यदि कायोत्सर्गवान् यदि मौनी यदि मुण्डः वल्कली तपखी वा। प्रार्थयन् अब्रह्म ब्रह्मापि न रोचते मम ॥१॥ तर्हि पठितं तर्हि गुणितं तर्हि मुणितं त
येव चेतित आत्मा ॥ आपत्तिप्रेरितोऽपि यदि न करोत्यकार्यम् ॥२॥] गाथाद्वयं १३ विभङ्गो-विराधना गु४ाणानामेव १४ विभ्रमो-भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्ध्या प्रवर्तनात् विभ्रमाणां वा-मदनविहैं काराणामाश्रयत्वाद्विभ्रम इति १५ अधर्मः अचारित्ररूपत्वात् १६ अशीलता-चारित्रवर्जितत्वम् १७ ग्रामधर्माः-शब्दादयः कामगुणास्तेषां तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः अब्रह्मपरो हि तां करोतीति अब्रह्मापि तथोच्यते १८ रतिः-रतं निधुवनमित्यर्थः १९ रागो-रागानुभूतिरूपत्वादस्य कचिद्रागचिन्तेतिपाठः २० कामभोगैः सह मारो-मदनः मरणं वा कामभोगमारः २१ वैरं वैरहेतुत्वात् २२ रहस्यमेकान्तकृत्यत्वात्
Jain Education
al
For Personal & Private Use Only
ainelibrary.org