________________
964
प्रश्नव्याक- र० श्रीअभयदेव. वृत्तिः
प्रथमं संवरद्वारं समाप्तं ॥ इतिशब्दः समाप्तौ, ब्रवीमि-सर्वज्ञोपदेशेनाहमिदं सर्व पूर्वोक्तं प्रतिपादयामि न 8॥ २ संवरखमनीषिकयेति । प्रश्नव्याकरणानां च षष्ठमध्ययनं विवरणतः समाप्तम् ॥ ६॥
| द्वारे सत्यस्यम
हिमा स्वअथ द्वितीयसंवरात्मकं सप्तममध्ययनम् ॥
रूपं च व्याख्यातं प्रथमसंवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने प्राणातिपातविरमणमुक्तं तच्च सा
सू० २४ मान्यतोऽलीकविरमणवतामेव भवतीत्यलीकविरतिरथ प्रतिपादनीयेत्येवंसम्बद्धं द्वितीयमध्ययनमारभ्यतेअस्य चेदमादिसूत्रम्
जंबू! वितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुब्धयं सुकहियं सुदि8 सुपतिट्टियं सुपइट्ठियजसं सुसंजमियवयणबुइयं सुरवरनरवसभपवरबलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगमणविजाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सब्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जंतं अच्छेरकारकं अवत्थंतरेसु बहुएसु माणुसाणं
॥११३॥ सच्चेण महासमुहमज्झेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुज्झइ न य मरंति थाहं ते
-SGAORNSEASEARC
॥११३॥
H SGRORE
Jain Education A
ronal
For Personal & Private Use Only
MOVinelibrary.org