________________
नन्तरोदितभावनापञ्चकरूपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन?-धृतिमता-खस्थचित्तेन मतिमताबुद्धिमता, किम्भूतोऽयं योगः?-अनाश्रवः-नवकर्मानुपादानरूपः यतः अकलुषः-अपापखरूपः छिद्रमिव छिद्रं | कर्मजलप्रवेशातन्निषेधेनाच्छिद्रः, अच्छिद्ररूपत्वादेवापरिश्रावी-न परिश्रवति कर्मजलप्रवेशतः असङ्कक्लिष्टो
न चित्तसक्लेशरूपः शुद्धो-निर्दोषः सर्वजिनैरनुज्ञात:-सर्वाहतामनुमतः, 'एवं'मिति ईयोसमित्यादिभावनापकाञ्चकयोगेन प्रथमं संवरद्वार-अहिंसालक्षणं 'फासियंति स्पृष्टमुचिते काले विधिना प्रतिपन्नं 'पालित' सततं
सम्यगुपयोगेन प्रतिचरितं 'सोहियं ति शोभितमन्येषामपि तदुचितानां दानात् अतिचारवर्जनाद्वा शोधित लावा-निरतिचारं कृतं 'तीरितं' तीरं-पारं प्रापितं कीर्तितं-अन्येषामुपदिष्टं आराधितं-एभिरेव प्रकारैर्निष्ठां
नीतं आज्ञया-सर्वज्ञवचनेनानुपालितं भवति पूर्वकालसाधुभिः पालितत्वाद्विवक्षितकालसाधुभिश्चानु-पश्चात् पालितमिति, केनेदं प्ररूपितमित्याह-एवं'मित्युक्तरूपं ज्ञातमुनिना-क्षत्रियविशेषरूपेण यतिना श्रीमन्महावीरेणेत्यर्थः, भगवता-ऐश्वर्यादिभगयुक्तेन प्रज्ञापितं-सामान्यतो विनेयेभ्यः कथितं प्ररूपितं-भेदानु
भेदकथनेन प्रसिद्धं-प्रख्यातं सिद्धं-प्रमाणप्रतिष्ठितं सिद्धानां-निष्ठितार्थानां वरशासन-प्रधानाज्ञा सिद्धवरशासासनं इदं-एतत् 'आघधियंति अर्घ:-पूजा तस्य आपः-प्राप्तिर्जाता यस्य तदर्घापितं अर्घ वा आपितं-प्रापितं
यत्तदर्घापितं सुष्टु देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनयप्रमाणैरभिहितं प्रशस्तं-माङ्गल्यमिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org