________________
प्रश्नव्याक- प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा-दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय ११ आवे र० श्रीअ- 1 इति प्रश्नव्याकरणदशाः, अयं च व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत् , इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरे- शास्त्रप्रभयदेव० पलभ्यते, अतिशयानां पूर्वाचायैरैदयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य स्तावना वृत्तिः
च श्रीमन्महावीरवर्द्धमानखामिसम्बन्धी पञ्चमगणनायकः श्रीसुधमेखामी सूत्रतो जम्बूवामिनं प्रति प्रणयनं चिकीर्षुः सम्बन्धाभिधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामन्त्रणपदपूर्वी 'इणमो' इत्यादिगाथामाह
॥ॐ नमो वीतरागाय । नमो अरिहंताणं । जंबू-इणमो अण्हयसंवरविणिच्छयं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥१॥ 'जंबू' इत्यादि । पुस्तकान्तरे पुनरेवमुपोदघातग्रन्थ उपलभ्यते-तेणं कालेणं तेणं समएणं चंपानाम नगरी होत्था, पुण्णभद्दे चेइए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम
राया होत्था, धारिणी देवी, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे ताजाइसंपन्ने कुलसंपन्ने बलसंपन्ने रुवसंपन्ने विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघ|वसंपन्ने ओयंसी तेयंसी वचंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियइंदिए। जियपरीसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विज्ञापहाणे मंतप्पहाणे ॥१॥ बंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरि-16
Jain Educati
Albelbrary.org
For Personal & Private Use Only
o na