________________
अ.
त्तप्पहाणे चोदसपुवी चउनाणोवगए पंचहि अणगारसएहिं सद्धिं संपरिबुडे पुवाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अजजंबू नामं णगारे कासवगोत्तेणं सत्तुस्सेहे जाव संखित्तविपुलतेयलेस्से अजसुहम्मस्स थेरस्स अदूरसामन्ते उड्डेजाणू जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरह।तए णं से अजजंबू जायसढे जायसंसए जायकोउहल्ले उप्पन्नसद्धे ३ संजायसद्धे ३ समुप्पन्नसद्ध ३ उट्ठाए उठेइ २ जेणेव अजसुहम्मे थेरे तेणेव उवागच्छइ २ |अजसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ नच्चासन्ने नाइदूरे विणएणं पंजलिपुडे पजुवासमाणे एवं वयासी-जइ णं भंते! समणेणं भग० महा० जाव संपत्तेणं णवमस्स अंगस्स अणुत्तरोववाइयदसाणं अयमुढे पं० दसमस्स णं अंगस्स पण्हावागरणाणं समणेणं जाव संपत्तेणं के अढे पं०१, जंबू! दसमस्स अंगस्स समणणं जाव संपत्तेणं दो सुयक्खंधा पण्णत्ता-आसवदारा य संवरदारा य, पढमस्स ण भंते! सुयक्खंधस्स समणेणं जाव संपत्तेणं कड अज्झयणा पण्णत्ता?, जम्बू! पढमस्स णं सुयक्खंधस्स समणणं जाव संपत्तेणं पंच अज्झयणा पण्णत्ता, दोच्चस्स णं भंते! एवं चेव, एएसि णं भंते! अण्हयसंवराणं समणेणं जाव संपत्तेणं के अट्टे पण्णते?, तते णं अजसुहम्मे थेरे जंबूनामेणं अणगारेणं एवं वुत्ते समाणे जंबूं अणगारं एवं वयासी-जंबू! इणमो' इत्यादि, अयं च 'तेणं कालेणं २' इत्यादिको ग्रन्थः षष्ठाङ्गप्रथम
Jain Educaticlesional
For Personal & Private Use Only
helibrary.org