________________
वृत्तिः
प्रश्नव्याक
मक्तिरेव-निर्लोभतैव मार्गः-पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावि- ४५धर्मद्वारे र०श्रीअत्याह-संवर एव-आश्रवनिरोध एव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्त
परिग्रहविभयदेव०
रूपले सत्यपि प्रकृताध्ययनमनुसरन्नाह-चरम-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयनाह-पत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, किं
रपादपः तदित्याह-ग्रामाकरनकरखेटकब्बंटमडम्बद्रोणमुखपत्तनाश्रमगतं वा ग्रामादिव्याख्यानं पूर्ववत् वाशब्दो
भिक्षाअ॥१५२॥
उत्तरपदापेक्षया विकल्पार्थः किश्चिदिति-अनिर्दिष्टखरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-खल्पं मूल्यतो सन्निधिबद्ध वा-मल्यत एव अणुं वा-स्तोकं प्रमाणतः स्थूलं वा-महत् प्रमाणत एव स तथा, 'तसथावरकायदव्व- र्भावनाथ जान सकायरूप-शनादि सचेतनमचेतनं वा एवं स्थावरकायरूपं-रत्नादि द्रव्यजातं-वस्तसामान्यं मन
सू०२९ साऽपि-चेतसापि आस्तां कायेन परिग्रहीतुं-खीका, एतदेव विशेषेणाह-न हिरण्यसुवर्णक्षेत्रवास्तु क
ल्पते परिग्रहीतुमिति प्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः 'न यानयुग्यश-४ लायनासनानि' यानं-रथादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रसिद्धो वा जपानविशेषः न छनक-आतपवारणं न कुण्डिका-कमण्डलू: नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानि पेहुणं-मयूरपिच्छं व्यञ्जनं-वंशादि
॥१५२॥ मयं तालवृन्तकं-व्यञ्जनविशेष एव न चापि-नापि च अयो-लोहं त्रपुक-वंग ताम्र-शुभ्रं (ल्वं) सीसकं-नागं कांस्यं-पुकताम्रसंयोगजं रजतं-रूप्यं जातरूपं-सुवर्ण मणयः-चन्द्रकान्तायाः मुक्ताधारपुटक-शक्तिस
RA
वासनानि यानं-रथादिका ही प्रतीते न पेहुणव्यञ्जनमा लोहं त्रपुकं-वर्ग तानसाधारपुटकं-शुक्तिस-*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org