________________
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
॥१०३॥
SASTROCESSAMACHAR
राध्यते यया सा सम्यक्त्वाराधना 'महंति'त्ति सर्वधर्मानुष्ठानाना बृहती, आह च-“एक चिय एत्थ वयं नि- १ संवर द्दिटुं जिणवरेहिं सव्वेहिं । पाणातिवायविरमणमवसेसा तस्स रक्खट्ठा ॥१॥" [एकमेवात्र व्रतं निर्दिष्टं द्वारे जिनवरैः सर्वैः । प्राणातिपातविरमणमवशेषाणि तस्य रक्षार्थम् ॥१॥] बोधिः-सर्वज्ञधर्मप्राप्तिः अहिंसारूप- अहिंसाया त्वाच तस्याः अहिंसा बोधिरुक्ता, अथवा अहिंसा-अनुकम्पा सा च बोधिकारणमिति बोधिरेवोच्यते, बोधि- नामानि के कारणत्वं चानुकम्पायाः 'अणुकंपऽकामणिज्जरबालतवे दाणविणयविन्भंगे । संजोगविप्पजोगे वसणसवइ
कारका ड्डिसकारे॥१॥[अनुकम्पाऽकामनिर्जराबालतपोदानविनयविभङ्गाः । संयोगविप्रयोगी व्यसनोत्सवर्द्धिस- भावनाश्च त्काराः॥१॥] इति वचनादिति, तथा बुद्धिसाफल्यकारणत्वादुद्धिः, यदाह-"बावत्तरिकलाकुसला पंडि
सू०२३ यपुरिसा अपंडिया चेव । सव्वकलाणं पवरं जे धम्मकलं न याति ॥१॥” [द्वासप्ततिकलाकुशलाः पण्डितपुरुषाः अपण्डिताश्चैव । सर्वकलानां प्रवरां ये न. धर्मकलां जानन्ति ॥१॥] धर्मश्चाहिंसैव, धृतिः-चित्तदाय तत्परिपालनीयवादस्या धृतिरेवोच्यते, समृद्धिहेतुत्वेन समृद्धिरेवोच्यते, एवं ऋद्धिः २०, वृद्धिः, तथा साद्यपर्यवसितमुक्तिस्थितेहेतुत्वात्स्थितिः, तथा पुष्टिः पुण्योपचयकारणत्वात् , आह च-"पुष्टिः पुण्योपचयः" नन्दयति-समृद्धिं नयतीति नन्दा, भदन्ते-कल्याणीकरोति देहिनमिति भद्रा, विशुद्धिः पापक्षयोपायत्वेन * जीवनिर्मलताखरूपत्वात्, आह च-"शुद्धिः पापक्षयेण जीव निर्मलता" तथा केवलज्ञानादिलब्धिनिमित्त- ॥१०३॥ त्वाल्लब्धिः, विशिष्टदृष्टि:-प्रधानं दर्शनं मतमित्यर्थः, तदन्यदर्शनस्याप्राधान्याद्, आह च-किंतीए पढियाए ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org