________________
३ अधर्म
द्वारे अदत्तादानस्वरूप
प्रश्नव्याक
जंबू! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासणपरसंतिगऽभेज्जलोभमूलं कालविसमसंसियं अहोऽच्छिर०श्रीअ- न्नतण्हपत्थाणपत्थोइमइयं अकित्तिकरणं अणज्जं छिदमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणभयदेव० क्खिवणघायणपराणिहुयपरिणामतकरजणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिजं पियवृत्तिः
जणमित्तजणभेदविप्पीतिकारकं रागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्गइवि
णिवायवडणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं (सू०९) ॥४२॥
_ 'जम्बू!' इत्यादि, यथा पूर्वाध्ययनयोः यादृशयन्नामादिभिः पञ्चभिर्दारैरध्ययनार्थप्ररूपणा कृता एवमिहापि करिष्यते, तत्र यादृशमदत्तादानं स्वरूपेण तत्प्रतिपादयंस्तावदाह-हे जम्बू! तृतीयं पुनरास्रवद्वाराणां, किं?
अदत्तस्य धनादेरादानं-ग्रहणमदत्तादानं हर दह इति-एतौ हरणदायोः परप्रवर्त्तनार्थों शब्दो दहनहरणपमर्यायौ वा छान्दसाविति तौ च मरणं च-मृत्युः भयं च-भीतिरेता एव कलुषं-पातकं तेन त्रासनं-त्रासजनन|स्वरूपं यत्तत्तथा तच्च तत् तथा 'परसंतिग'त्ति परसत्के धने योऽभिध्यालोमो-रौद्रध्यानान्विता मूछो स मूलं-निबन्धनं यस्यादत्तादानस्य तत्तथा तचेति कर्मधारयः, कालश्च-अर्द्धरात्रादि विषमं च-पर्वतादिदुर्ग ते संश्रितं-आश्रितं यत्तत्तथा, ते हि प्रायः तत्कारिभिराश्रीयेते इति, 'अहोऽछिण्णतण्हपत्थाणपत्थोइम-15 इयंति अधः-अधोगतौ अच्छिन्नतृष्णानां-अत्रुटितवाञ्छानां यत्प्रस्थान-यात्रा तत्र प्रस्तोत्री-प्रस्ताविका प्रवर्तिका मतिः-बुद्धिर्यस्मिंस्तत् तथा, अकीर्तिकरणमनार्य एते व्यक्ते, तथा छिद्रं-प्रवेशद्वारं अन्तरं-अवसरो|
॥४२॥
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org