________________
प्रश्नव्याक- निग्गहो ११ भावकरणसच्चं च १३ । खमया १४ विरागयावि य १५ मणमाईणं निरोहो य १८॥१॥का- ५धर्मद्वारे र० श्रीअ- याण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६। तह मरणंते संलेहणा य २७ एएऽणगारगुणा ॥२॥"] परिग्रहविभयदेव. तापकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचाराङ्गमित्यर्थः, स चैवम्-"सत्थपरिण्णा १ रतौ रावृत्तिः
लोगविजओ २ सीओसणिज्ज ३ सम्मत्तं ४ । आवंति ५ धुव ६ बिमोहो ७ उवहाणसुयं ८ महपरिणा९॥१॥" गादिआ॥१४५॥ प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु "पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वत्थपाएसा है।
शातना४/५-६। उग्गहपडिमा ७ सत्तसत्तिकया १४ भावण १५ विमुत्ती १६॥२॥ उग्घाइ १ अणुग्घाई २ आरूवणा ३
न्तानां तिविहमो णिसीहं तु । इइ अट्ठावीसविहो आयारपकप्पनामोत्ति ॥३॥” उद्घातिकं यत्र लघुमासादिकं ।
वर्णनं प्रायश्चित्तं वर्ण्यते, अनुदद्घातिकं यत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्यारोप्यत |
सू०२८ इति । 'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी-"अट्ट निमित्तंगाई दिव्वु १ पायं २ तलिक्ख ३ भोमं च ४ । अंग ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोक्ककं ॥१॥ सुत्तं वित्ती तह वत्तियं च पावमुयमउणतीसविहं । गंधव्व २५ णदृ २६ वत्थु २७ आउं २८ धणुवेयसंजुत्तं २९॥२॥” 'मोहणिजे'त्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामनि-जलनिबोलनेन बसानां विहिंसनं १ एवं हदास्तादिना मुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्रादिना शिरोऽभिघातेन ४ भवोद- ॥१४५॥
धिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामर्थ्य सत्यपि घोरपरिणामाद् ग्लानस्यौषधादिभिरप्रतिच
%ERRORROCCOLORDAMOKS
www.jainelibrary.org
Jain Educati
o
For Personal & Private Use Only
nal