________________
ततीयसंवरात्मकमष्टममध्ययनं
व्याख्यातं मृषावादसंवराख्यं द्वितीयं संवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने मृषावादविरमणमुक्तं तच्चादत्तादानविरमणवतामेव सुनिर्वाहं भवतीत्यदत्तादानविरमणमथाभिधानीयं भवतीति तदनेन प्रतिपाद्यत इत्येवंसम्बद्धमदत्तादानसंवराख्यं तृतीयं संवराध्ययनमारभ्यते, अस्य चेदमादिसूत्रम्
जंबू! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता! महब्बतं गुणवतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणहत्थपायनिभियं निग्गंथं णेडिकं निरुत्तं निरासवं निब्भयं विमुत्तं उत्तमनरवसभपवरबलवगसुविहितजणसंमतं परमसाहुधम्मचरणं जत्थ य गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं मणिमुत्तसिलप्पवालकंसदूसरययवरकणगरयणमादिं पडियं पम्हुढं विप्पणटुं न कप्पति कस्सति कहेउं वा गेण्हिउँ वा अहिरन्नसुवन्निकेण समलेकंचणेणं अपरिग्गहसंवुडेणं लोगमि विहरियव्वं, जंपिय होजाहि दबजातं खलगतं खेत्तगतं रनमंतरगतं वा किंचि पुप्फफलतयप्पवालकंदमूलतणकट्ठसकरादि अप्पं च बहुं च अणुं च थूलगं वा न कप्पती उग्गहमि अदिण्णमि गिहिउं जे, हणि हणि उग्गहं अणुन्नविय गेण्हियव्वं वजेयव्वो सवकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंथारगवत्थपत्तकंबलदंडगरयहरण
Snelibrary.org
Jain Education International
For Personal & Private Use Only