________________
२संवराध्ययने सत्यव्रतं. भावनाः सू०२५
प्रश्नब्याक- राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं | र० श्रीअ- च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनं च-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नपारदार्यादि भयदेव दश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म-लोकनिन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोगवृत्तिः मागमणं च'त्ति कन्दर्पाश्च-कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया आभियोग्याश्व-अभियोगाही
आदेशकारिणो देवाः एतेषु गमनं-गमनहेतुर्यत्तत्तथा तच भवेद्धास्यं, अयमभिप्रायो-हास्यरतिसाधुश्चारि॥१२१॥
त्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनर्थायेति, आह |च-"जो संजओवि एयासु अप्पसत्थासु वदृइ कहिंचि । सो तविहेसु गच्छद नियमा भइओ चरणहीणो॥१॥” [य: संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु गच्छति नियमाद् भक्तश्चरणहीनः ॥१॥] 'एयासु'त्ति कन्दर्पादिभावनाविति, तथा 'आसुरियं किव्विसत्तं च जणेज हासंति 'आसुरियन्ति असुरभावं 'किब्विसत्तंति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्-पापयेत् जन्मान्तरहास्यकारिचारित्रजीवं हास्यं-हासः, यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतनिगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेन-वचनसंयमेन भावितो भवन्त्यन्तरात्मा संयतादिविशेषणः, 'एवमिणमित्याद्यध्ययननिगमनं पूर्वाध्ययनवद्याख्येयमिति । प्रश्नव्याकरणाङ्गस्य सप्तमाध्ययनविवरणं समाप्तमिति ॥
CASC
1-3-
जो संजओवि प्यतासु अप्रशस्ताति, तथा 'आमुरिया विकल्पे जनयेत्-माह-एव
-
H4-6-
5
॥१२१॥
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org