SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक-घाटाः आडासेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचञ्चवः पारिश्लवाश्च कीवाश्च शकुनाश्च पिपीलिकाश्च-पी-IP१ आवे र० श्रीअ- पीतिकारका हंसाश्च-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाच-सकुन्ताः 'कुलीकोस'त्ति वधकवभयदेव० कुटीक्रोशाश्च क्रौञ्चाश्च दकतुण्डाश्च देणिकालकाश्च शूचीसुखाश्च कपिलाश्च पिङ्गलाक्षकाश्च कारंडकाच चक्र- ध्यप्रयोवृत्तिः वाकाश्च-रथाङ्गाः उत्क्रोशाश्च-कुरराः गरुडाश्च-सुपर्णाः पिङ्गुलाश्च शुकाश्च-कीरा बहिणश्च-कलापवन्मयूराः जनानि मदनशालाश्च-सारिकाविशेषाः नन्दीमुखाश्च नन्दमानकाश्च कोरंकाश्च भृङ्गारकाश्च भृङ्गारिकाश्च-रसति निशि भूमौ ह्यङ्गुलशरीराः इत्येवंलक्षणाः कोणालकाश्च जीवजीवकाश्च तित्तिराश्च वर्त्तकाश्च लावकाश्च कपिञ्जलकाश्च कपोतकाश्च पारापतकाश्च चिटिकाश्च-कलंबिका ढिंकाश्च कुर्कुटाश्च-ताम्रचूडाः वेसराश्च मयूरकाश्चकलापवर्जिताः चकोरकाश्च हदपुण्डरीकाश्च शालकाश्च पाठान्तरेण करकाश्च वीरल्लश्येनाश्च श्येना एव वाय-18 साश्च-काकविहङ्गा भेनाशितश्च चाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाच-चर्मचटका विततपक्षिणश्चमनुष्यक्षेत्रबहिर्वतिन इति द्वन्द्रः, ते च ते 'खहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन्-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेऽपि केषा|श्चित्प्रयोगानभिधानाद, आह च-"जीवंजीवकपिञ्जलचकोरहारीतवञ्जुलकपोताः । कारण्डवकादम्बकककुराद्याः पक्षिजातयो ज्ञेयाः॥१॥” इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलखचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चयार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् 'बियतियचउरिदिय'त्ति द्वे च त्रीणि च चत्वारि Jain Education International For Personal & Private Use Only www.nelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy