SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः १ आश्रवे वधकवध्यप्रयोजनानि सुमारा-जलचरविशेषाः तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्मधारयोऽतस्तान् घ्नन्तीति वक्ष्यमाणेन योगः, इह च द्वितीयाबहुवचनेऽप्येकाराभावश्छान्दसत्वात्, 'जलचरविहाणाकए य एवमाईत्ति जलचराणां विधानानि-भेदास्तान्येव विधानकानि तानि कृतानि-विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन-पाठीनादीन् , तथा कुरङ्गा-मृगा रुरवःतद्विशेषाः सरभा-महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति चमरा-आरण्यगावः संबरा-येषामनेकशाखे शृङ्गे भवतः 'हुरब्भे'त्ति उरभ्रा-मेषाः शशाः-शशका लोमटकाकृतयः प्रशया-द्विखुराटव्यपशुविशेषा गोणा-गावः रोहिताः-चतुष्पदविशेषाः पाठान्तरेण त एव हया-अश्वा गजा-हस्तिनः खरा-रासभाः करभा-उष्ट्राः खड्गा-येषां पार्श्वयोः पक्षवचर्माणि लम्बन्ते शृङ्ग चैकं शिरसि भवति वानरा-मर्कटाः गवया-गवाकृतयो वर्तुलकण्ठाः वृका-ईहामृगपर्यायाः नाखरविशेषाः शृगाला-जम्बुकाः कोला-उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा-बिरालाः 'कोलसुणग'त्ति महासूकराः अथवा क्रोडा-शूकरा श्वान:-कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिकालोमटका ये रात्रौ को को एवं रवन्ति गोकर्णा-द्विखुरचतुष्पदविशेषा मृगा-सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः शृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषा:-प्रतीताः 'विग्घय'त्ति व्याघ्रानाखरविशेषाः छगला-अजाः द्वीपिका:-चित्रकाभिधाना नाखरविशेषाः श्वानः-आटव्या एव कौलेयकाः नाखरविशा शङ्गवर्णादिविशेषणास्तद्विशकण-द्विखुरचतुष्पदविशेषा पाच एकखुरविशेषाः कोकतिकाल Jain Education International For Personal & Private Use Only whajainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy