SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ॐ प्रश्नव्याक-धिभिः-कुष्ठायै रोगैः-ज्वरादिभिर्विशिष्टाभिर्वा आधिभिः-मनःपीडाभिः रोगैश्च पीडिता व्याधिरोगपीडिताः । १ अधर्मर०श्रीअ- अल्पायुषः-स्तोकजीविताः शस्त्रेण हन्यन्ते ये ते शस्त्रवध्याः बाला:-बालिशाः ततोऽन्धकारादीनां द्वन्द्वः, कुल- द्वारे भयदेव० क्षणैः-अपलक्षणैरुत्कीर्णः-आकीर्णो देहो येषां ते तथा, दुर्बलाः कृशाः कुसंहननाः बलविकलाः कुप्रमाणाः । प्राणवधवृत्तिः अतिदीर्घा अतिहखा वा कुसंस्थिता:-कुसंस्थानाः ततो दुर्बलादीनां द्वन्द्वः, अत एव कुरूपाः कृपणाश्च- कारकाः रङ्काः अत्यागिनो वा हीना जात्यादिगुणहीनसत्त्वाः-अल्पसत्त्वाः नित्यं सौख्यपरिवर्जिताः अशुभम्-अशुभा॥२५॥ प्रेत्यतदनुवन्धि यदुःखं तभागिनः नरकादुद्धृतास्सन्तः इह-मनुष्यलोके दृश्यन्ते सावशेषकर्माण इति निगमनं ।। वस्थाश्च अथ यादृशं फलं ददातीत्येतन्निगमयन्नाह–'एव'मित्यादि एवमुक्तक्रमेण नरकतिर्यग्योनीः कुमानुषत्वं च । सू०४ हिण्डमाना:-अधिगच्छन्तः प्रामुवन्ति अनन्तकानि दाखानि पापकारिणः प्राणवधकाः, विशेषेण निगमयनाह-एष स प्राणवधस्य फलविपाकः इहलौकिक:-मनुष्यापेक्षया मनुष्यभवाश्रयः पारलौकिक:-मनुष्यापेक्षया नरकगत्याद्याश्रितः अल्पसुखो-भोगसुखलवसम्पादनात् अविद्यमानसुखो वा बहुदुःखो नरकादिदु:खकारणत्वात् 'महब्भउ'त्ति महाभयरूपः बहुरजः-प्रभूतं कर्म प्रगाढं-दुर्मोचं यत्र स तथा दारुणो-रौद्रः। कश:-कठिनः असात:-असातवेदनीयकर्मोदयरूपः वर्षसहस्रैर्मच्यते ततः प्राणीति शेषः, न च-नैव अवेदयित्वा तमिति शेषः अस्ति मोक्षः अस्मादिति शेषः, इतिशब्दः समाप्तौ, अथ केनायं द्वारपश्चकप्रतिबद्धमा ॥२५॥ णातिपातलक्षणाश्रवद्वारप्रतिपादनपरः प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह-एवं ति एवंप्रकारम FCLOCCAC - १२ -) 040-40 dain Education For Personal & Private Use Only nelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy