SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ यत्तदाज्ञातिगं २८ 'उवहिअसुद्धंति उपधिना-मायया अशुद्धं-सावद्यमुपध्यशुद्धं २९ अवलोपो-वस्तुसद्भावप्रच्छादनं, इतिरेवंप्रकारार्थः, अपिचेति समुच्चयार्थः, ३०, 'तस्स एयाणि एवमाईणि णामधेजाणि होति तीसं| सावजस्स अलियस्स वयजोगस्स अणेगाईति इह वाक्ये एवमक्षरघटना कार्या-तस्यालीकस्य सावद्यस्य वाग्योगस्य एतानि-अनन्तरोदितानि त्रिंशत् एवमादीनि-एवंप्रकाराणि चानेकानि नामधेयानि नामानि भवन्तीति यन्नामेति द्वारं प्रतिपादितम् २ । अथ ये यथा चालीकं वदन्ति तान् तथा चाह तं च पुण वदंति केइ अलियं पावा असंजया अविरया कवडकुडिलकडुयचटुलभावा कुद्धा लुद्धा भयाय हस्सट्ठिया य सक्खी चोरचारभडा खंडरक्खा जियजूईकरा य गहियगहणा कक्क कुरुगकारगा कुलिंगी उवहिया वाणियगा य कूडतुलकूडमाणी कुडकाहावणोवजीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्टवायिसूयकअणबलभणिया य पुवकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चट्ठावणाहिचित्ता उच्चच्छंदा अणिग्गहा अणियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नथिकवादिणो वामलोकवादी भणंति नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं नत्थि फलं सुकयदुक्कयाणं पंचमहाभूतियं सरीरं भासंति हे! वातजोगजुत्तं, पंच य खंधे भणंति केई, मणं च मणजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासंमि सम्बनासोत्ति, एवं जंपति मुसावादी, तम्हा दाणवयपोसहाणं तव Jain Education a l For Personal & Private Use Only Mainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy