SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक तासु कर्मभूमिषु-कृष्यादिकर्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपि च नराश्च- ५अधर्मर० श्रीअ- तुरन्तचक्रवर्तिनो वासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा-युवराजादयः भोगिका इत्यन्ये द्वारे भयदेव० तलवरा:-कृतपट्टबन्धाः राजस्थानीयाः सेनापतयः-सैन्यनायका इभ्या-यावतो द्रव्यस्योत्करेणान्तरितो हस्ती परिग्रहवृत्तिः न दृश्यते तावद्रव्यपतयः श्रेष्ठिन:-श्रीदेवतालङ्कृतशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका-राष्ट्रचिन्तानि कारकाः युक्तकाः पुरोहिताः-शान्तिकर्मकारिणः कुमारा-राज्याहीः दण्डनायकाः-तत्रपालाः माडम्बिकाः-प्रत्यन्तरा-1 परिग्रहBाजानः सार्थवाहा:-प्रतीताः कौटुम्बिका-ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एते च उक्त-13 फलं च लक्षणा: अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति-पिण्डयन्ति, किम्भूतं?-अनन्तं अपरिमाणत्वात् अशरणं आ-1 सू० १९पद्भ्यो रक्षणासमर्थत्वात् दुरन्तं पर्यवसानदारुणत्वात् अध्रुवं नावश्यंभाविनमादित्योदयवत् अनित्यं-न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् 'पावकम्मनेम्म'न्ति पापकर्मणां-ज्ञानावरणादीनां मूलं 'अवकिरियव्वं'ति जिनागमाञ्जनाचितबुद्धिचक्षुषामवकरणीयं-विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वध|बन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सक्लेशः-चित्ताविशुद्धिः, ते देवादयः तं धनकनसाकरत्ननिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इति व्यक्तं, किम्भूतं?-सर्वदु:-13 खानि सनिलीयन्ते-आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसन्निलयनमिति । अथ यथा परिग्रहः ॥ ९६ ॥ |क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षते बहुजन इति कण्ठ्यं, किन्तु शिल्पं-आचार्योपदेश Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy