SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १अधर्म प्रभव्याकर० श्रीअभयदेव. द्वारे MCALCCCCCCC वृत्तिः प्राणवध. कारकाः प्रेत्यतद ॥१३॥ वस्थाश्च सू०४ यत्राणि शूलिका-वध्यप्रोतनकाष्ठं पाठान्तरे शूलक:-कीलकविशेषः 'लउड'त्ति लकुटः मुशुण्ढिः-प्रहरणविशेषः शतघ्नी-महती यष्टिः बहूनि च प्रहरणानि-करवालादीनि आवरणानि-स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः, ततश्चैतेषां कृते-अर्थाय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैहिंसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवमादिकान्-एवंप्रकारान् सत्त्वान् सत्वपरिवर्जितान् उपनन्ति दृढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च-वेदार्थमनुष्ठानं जीवश्च-जीवितं जीतं वा-कल्पतः, धर्मश्चार्थश्च कामश्चेत्येतेषां हेतोः-कारणात् खवशाः-खतना अवशा:-तदितरे अर्थाय अनर्थाय च त्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह-ववशा नन्ति अवशा नन्ति ववशा अवशाश्चेत्येवं 'दुह'त्ति द्विधा नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः | अर्थधर्मकामाश्चेति ॥ तदेवं यथा च कृत इति प्रतिपादितमधुना फलप्रधानाः क्रिया' इति न्यायात् फलद्वारं द्वारगाथायाः कर्तृद्वारात्प्रागुपन्यस्तमप्युल्लङ्घय 'कधीना क्रियेति न्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह कयरे ते?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरलंगायसीदन्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वणचरगा लुद्धयमहुघातपोतघाया C Jain Education nehalawonal For Personal & Private Use Only vi.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy