________________
देन सह कर्मधारयोऽतस्तैः सरभसैः-सहर्षेः खरचापकरैः-निष्ठुरकोदण्डहस्तैर्धानुष्करित्यर्थः ये करान्छिताःकराकृष्टाः सुनिशिताः-अतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको-वृष्टिविस्तारो मुयंतत्ति-मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गों यः स तथा तत्र, 'मंतेत्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तवात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च -खड्गविशेषाः तथा सन्धिता:-क्षेपणायोद्गीर्णा उच्छलिता-ऊ८ गताः शक्तयश्च-त्रिशूलरूपाः कणकाश्चबाणाः तथा वामकरगृहीतानि खेटकानि च-फलकानि निर्मला निकृष्टाः खड्गाश्च-उज्ज्वलविकोशीकृतकरवालाः तथा पहरन्तत्ति-प्रहारप्रवृत्तानि कुन्तानि च-शस्त्रविशेषाः तोमराश्च-बाणविशेषाश्चक्राणि च-अराणि गदाच-दण्डविशेषाः परशवश्च-कुठारा:.मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाश्च प्रतीताः भिण्डमालानि च-शस्त्रविशेषाः शब्बलाश्च-भल्लाः पहिसाश्च अस्त्रविशेषाः चम्भ्रष्टाश्च-चम्मनद्धपाषाणाः द्रुघणाश्च-मुद्गरविशेषाः मौष्टिकाश्च-मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाश्चप्रबलार्गलाः यन्त्रप्रस्तराश्च-गोफणादिपाषाणाः दुहणाश्च-टक्कराः तोणाश्च-शरधयः कुवेण्यश्च-रूढिगम्याः पी-15 ठानि च-आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतैः प्रहरणविशेषैः कलितो-युक्तो यः स तथा ईलीभिः-कर-1 वालविशेषैः प्रहरणैश्च-तदन्यैः 'मिलिमिलिमिलंतत्ति चिकिचिकायमानः 'खिप्पंतत्ति क्षिप्यमाणैर्विद्युतःक्षणप्रभायाः उज्वलाया-निर्मलायाः विरचिता-विहिता समा-सदृशी प्रभा-दीप्तिर्यत्र तत्तथा तदेवंविधं न
Jain Educati
o
nal
For Personal & Private Use Only
mi.jainelibrary.org