SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः ॥४७॥ मन्येऽपि पञ्च, एतैराचितानि-रचितानि यानि तानि तथा तैः, कैः-अनीकैः-सैन्यैः अथवा पद्मादिव्यहा।|| अधर्मआदिर्येषां गोमूत्रिकाव्यूहादीनां येते तथा तैरुपलक्षितैः, कै?-अनीकैः, 'उत्थरंत'त्ति आस्तृण्वन्तः आच्छा- | द्वारे दयन्तः परानीकानीति गम्यं, अभिभूय-जित्वा तान्येव हरन्ति परधनानीति व्यक्तं अपरे-सैन्ययोद्धकेभ्यो अदत्तादानृपेभ्योऽन्ये खयंयोद्धारो राजानः रणशीर्षे-सङ्ग्रामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगाम ति नकारकाः द्वितीया सप्तम्यर्थेतिकृत्वा सङ्ग्रामे-रणेऽतिपतन्ति-खयमेव प्रविशन्ति न सैन्यमेव योधयन्ति, किंभूताः?- सू० ११ सन्नद्धाः-सन्नहन्यादिना तसन्नाहाः बद्धः परिकरः-कवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिहपट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि-शस्त्राणि प्रहरणाय यैस्ते तथा, अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः, पूर्वोक्तमेव विशेषणं प्रपश्चयन्नाह-माढी -तनुत्राणविशेषस्तेन वरवर्मणा च-प्रधानतनुत्राणविशेषेणैव गुण्डिता-परिकरिता येते माढीवरवर्मगुण्डिताः पाठान्तरे 'माढिगुडवम्मगुण्डिता' तत्र गुडा-तनुत्राणविशेष एव शेषं तथैव आविडा-परिहिता जालिका-लोहकशुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिता:-कृतकवचा ये ते तथा उरसा-वक्षसा सह शिरोमुखा-अर्द्धमुखाः बद्धा-यन्त्रिताः कण्ठे-गले तोणाः-तोणीराः शरधयो यैस्ते उरशिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति-हस्तपासिका(शितानि)वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितो ॥४७॥ रणोचितरचनाविशेषेण परप्रयुक्तपहरणप्रहारप्रतिघाताय कृतः 'पहकर'त्ति समुदायो यैस्ते तथा ततः पूर्वप Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy