SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ वृत्तिः प्रश्नव्याक- नुचीर्णा आसेवितेत्यर्थः, तथा श्रुतधरा:-सूत्रधराः विदितोऽर्थकाय:-अर्थराशिः श्रुताभिधेयो यया सा तथा| १ संवर र० श्रीअ-1 तसा विदितार्थकाया बुद्धिः-मतिर्येषां ते तथा ततः कर्मधारयः श्रुतधरविदितार्थकायबुद्धयस्तै समनुपालितेति द्वारे भयदेव० सम्बन्धः, तथा धीरा-स्थिरा अक्षोभा वा मतिः-अवग्रहादिका बुद्धिश्च-उत्पत्तिक्यादिका येषां ते तथा, अहिंसाया ते च ये ते इत्युद्देशः, आशीविषा-नागास्ते च ते उग्रतेजसश्च-तीव्रप्रभावास्तीविषा इत्यर्थः तत्कल्पा:-तत्स- नामानि दृशाः शापेनोपघातकारित्वात्, तथा निश्चयो-वस्तुनिर्णय व्यवसाय:-पुरुषकारस्तयोः पर्याप्तयोः-परिपूर्णयोः कारका ॥१०७॥ कृता-विहिता मतिः-बुद्धिस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीती-आत्मनि प्रापितो यैः पर्याप्ता भावनाश्च च-कृता मतिर्यैस्ते तथा, नित्यं-सदा खाध्यायो-वाचनादिानं च-चित्तनिरोधरूपं येषां ते तथा, ध्यान सू०२३ विशेषोपदर्शनार्थमाह-अनुबद्धं-सततं धर्मध्यानं-आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्मध्यानाः ततः कर्मधारयः, पञ्चमहाव्रतरूपं यचरित्रं तेन युक्ता येते तथा, समिताः-सम्यक्प्रवृत्ताः समितिवीर्यासमि-2 त्यादिषु शमितपापा:-क्षपितकिल्बिषाः षविधजगद्वत्सला:-षड़जीवनिकायहिताः 'निचमप्पमत्ता' इति कण्ठ्यं 'एएहि अंत्ति ये ते पूर्वोक्तगुणा एतैश्चान्यैश्चानुकूललक्षणैर्गुणवद्भिर्याऽसावनुपालिता भगवती अहिंसा प्रथमं संवरद्वारमिति हृदयं । अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते-'इमं चेत्यादि, अयं च व-1 क्ष्यमाणविशेषण उञ्छो गवेषणीय इति सम्बन्धः, किमर्थमत आह-पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरहै सर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तु मिथ्यादृशामिव बन्धात्मिका तदर्थ-तडेतोः शुद्धः ॥१०७॥ Jain Education Interaaral For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy