________________
भिर्भयङ्करमित्यर्थः, तथा अयशस्करास्तस्करा भयङ्कराः एतानि व्यक्तानि, कस्य हरामः-चोरयाम इति इदंविवक्षितं अद्य-अस्मिन्नहनि द्रव्यं-रिक्थं इति-एवंरूपं सामर्थ्य-मन्त्रणं कुर्वन्ति गुह्यं-रहस्यं, तथा बहुकस्य जनस्य कार्यकरणेषु-प्रयोजनविधानेषु विघ्नकरा-अन्तरायकारकाः मत्तप्रमत्तप्रसुप्तविश्वस्तान् छिद्रे-अवसरे नन्तीत्येवंशीला येते तथा व्यसनाभ्युदयेषु हरणबुद्धय इति व्यक्तं, किंवत् ?-'विगव्य'त्ति वृका इव नाखरविशेषा इव 'रुहिरमहिय'त्ति लोहितेच्छवः 'परंतित्ति सर्वतो भ्रमन्ति, पुनः कथम्भूताः?-नरपतिमर्यादामतिक्रान्ता इति प्रतीतं सजनजनेन-विशिष्टलोकेन जुगुप्लिता-निन्दिता येते तथा, स्वकर्मभिः हेतुभूतैः पापकर्मकारिणः-पापानुष्ठायिनः अशुभपरिणताश्च-अशुभपरिणामा दुःखभागिन इति प्रतीतं 'निचाविलदुहमनिव्वुतिमण'त्ति नित्यं-सदा आविलं-सकालुष्यमाकुलं वा दुःखं-प्राणिनां दुःखहेतुः अनिवृत्ति-वास्थ्यरहितं मनो येषां ते तथा, इहलोक एव क्लिश्यमानाः परद्रव्यहरा नरा व्यसनशतसमापन्ना एतानि व्यक्तानीति । अथ 'तहेवेत्यादिना परधनहरणे फलद्वारमुच्यते
तहेव केइ परस्स दव्वं गवेसमाणा गहिता य हया य बद्धरुद्धा य तुरियं अतिधाडिया पुरवरं समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहारनिद्दयआरक्खियखरफरुसवयणतजणगलच्छल्लुच्छल्लणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिब्भच्छणकडुयवदणभेसणगभयाभिभूया अक्खित्तनियंसणा मलिणदंडिखंडनिवसणा उक्कोडालंचपासमग्गणपरायणेहिं [दुक्खसमुदी
Jain Ede
For Personal & Private Use Only
RIEnelibrary.org