________________
४ अधर्म
प्रश्नव्याक-8 स एव शोभनं लाञ्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्व कैः सुरभिभिः कुसुमैः सुरचिता प्रलम्बा र० श्रीअ- शोभमाना विकसन्ती चित्रा च वनमाला-मालाविशेषो रचिता रतिदा वा वक्षसि येषां ते तथा, अष्टशतेन
द्वारे भयदेव० विभक्तलक्षणानां-विविक्तखस्तिकादिचिह्नानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते
मैथुनसेवृत्तिः
तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो-विलासवान् विक्रमः-चङ्कमणं तद्वद्विलासि- विनः ता-सातविलासा गतिर्येषां ते तथा, 'कडीसुत्तग'त्ति कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि
बलदेव वस्त्रविशेषरूपाणि वासांसि येषां ते तथा, तत्र नीलकौशेया बलदेवाः पीतकौशेयाश्च वासुदेवा इति, प्रवरदी
वासुदेवसतेजस इति व्यक्तं, शारदं यन्नवं स्तनितं-मेघगर्जितं तन्मधुरो गम्भीरः स्निग्धो घोषो येषां ते तथा, नर- वर्णनं सिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, "अत्यमिय'त्ति प्रथमव्याख्यापक्षे येषु बलदेवादिषु मध्ये अस्तमितौ-अस्तं गतौ रामकेशवाविति प्रकृतं, किंविधौ?-प्रवरराजसिंहौ, द्वितीयव्याख्याने तु अस्तमिताः प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहाः, दीर्घत्वं च प्राक्तशैलीवशात्, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनन्दकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा येते तथा 'पुवकडतवप्पभावा निविदृसंचितसुहा' इत्यादि तु चक्रवर्तिवर्णनवदवगन्तव्यं, यावद् 'अवितत्ता कामाणंति ॥
भुजो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला ना- 13॥७७॥ णामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रजसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता तेवि
SACRECENESCORRECONOSECSC
सू०१५
Jain Education
a
l
For Personal & Private Use Only
M
inelibrary.org