________________
प्रश्नब्याक र०श्रीअभयदेव०
२ संवराध्ययने सत्यव्रतभावना सू० २५
वृत्तिः
॥११८॥
करिष्यति करोति, प्रत्यक्षं यथाऽयं एषः, परोक्षं यथा सा, तथा उपनीतवचनं-गुणोपनयनरूपं यथा रूपवानयं, अपनीतवचनं-गुणापनयनरूपं यथा दुःशीलोऽयं, उपनीतापनीतवचनं यत्रैकं गुणमुपनीय गुणान्तरमपनीयते यथा रूपवानयं किंतु दुःशीलः, विपर्ययेण तु अपनीतोपनीतवचनं तद्यथा दुःशीलोऽयं किन्तु रूपवान्, अध्यात्मवचनं-अभिप्रेतमर्थ गोपयितुकामस्य सहसा तस्यैव भणनमिति, 'एव'मिति उक्तसत्यादिवरूपावधारणप्रकारेण अर्हदनुज्ञातं समीक्षितं-बुद्ध्या पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं, नतु |जिनाननुज्ञातमपर्यालोचितमसंयतेनाकाले चेति भावना, आह च-"बुद्धीऍ निएऊण भासेज्जा उभयलोगपरिसुद्धं । सपरोभयाण जं खलु न सव्वहा पीडजणगं तु ॥१॥” [बुद्ध्या विचार्य भाषेतोभयलोकपरि-2 शुद्धं । खपरोभयेषां यत् खलु न सर्वथा पीडाजनकं तु ॥१॥] एतदर्थमेव जिनशासनमित्येतदाह
इमं च अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवरहें परम सुट्ठ जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावजं सच्चं च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपुन्नो, बितियं कोहो
॥११८॥
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org