SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर.श्रीअभयदेव. वृत्तिः १ संवर द्वारे अहिंसानामानि अहिंसाकारकाः सू०२१ ॥९९॥ पुट्ठी २३ नंदा २४ भद्दा २५ विसुद्धी २६ लद्धी २७ विसिदिट्ठी २८ कल्लाण १९ मंगल ३० पमोमो ३१ विभूती ३२ रक्खा ३३ सिद्धावासो ३४ अणासवो ३५ केवलीण ठाणं ३६ सिध ३७ समिई ३८ सील ३९ संजमो ४० ति य सीलपरिषरो ४१ संवरो ४२ य गुत्सी ४३ ववसाओ ४४ उस्सओ ४५ जनी ४६ आयतणं ४७ जतण ४८ मप्पमातो ४९ अस्सासो ५० वीसासो ५१ अभओ ५२ सब्यस्सवि अमाधाओ ५३ चोक्ख ५४ पवित्ता ५५ सूती ५६ पूया ५७ विमल ५८ पभासा ५९ य निम्मलतर ६० ति एवमादीणि निययगुणनिम्मियाई पजवनामाणि होति अहिंसाए भगवतीए (सूत्रं २१) एसा सा भगवती अहिंसा जा सा भीयाण विव सरणं पक्खीणं पिव गमणं तिसियाणं पिव सलिलं खुहियाणं पिव असणं समुदमझे व पोतवहणं चउप्पयाणं व आसमपयं दुहटियाणं च ओसहिबल अडवीमज्झे विसत्थगमणं एत्तो विसितरिका अहिंसा जा सा पुढविजल अमणिमारुपवणस्सइबीजहरित जलचरथलचरखहचरतसथावरसब्वभूयखेमकरी एसा भगवती अहिंसा जा सा अपरिमियनाणदसणधरेहि सीलगुणविणयतवसंयमनायकेहिं तिथंकरहिं सम्धजगजीववच्छलेहिं तिलोगमहिएहिं जिणचंदेहिं सुटु दिवा ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुवधरेहिं अधीता वेउब्बीहिं पतिन्ना आभिणिजोहियनाणीहिं सुयमाणीहिं मणपज्जवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं विष्पोसहिपत्तेहिं सब्बोसहिपत्तेहिं बीजबुद्धीहिं कुलुबुद्धीहिं पदाणुसारीहि संभिन्नसोतेहिं सुयधरेहिं मणबलिएहिं वयबलिएहिं कायवलिएहिं २२ ARREARS ॥९९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy