________________
४ अधर्म
| द्वारे
प्रश्नव्याक र० श्रीअभयदेव. वृत्तिः
सीताद्रौपदीदृष्टान्तौ सू०१६
हस्तिनागपारिवृतस्य समार्मुिनिराधानराजधान कस्यचित श्रुत्वा चै
तत्सत्कसिंहनादसङ्केतकरणेन लक्ष्मणसङ्ग्रामस्थाने गत्वा मुक्ते सिंहनादे चलिते तदभिमुखे रामे एकाकिनी सती अपहृता झिगिति नीता च लङ्कायां विमुक्ता गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिबहुशो न च तमिष्टवती,रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्दसहायेन महारणविमई विधाय नानाविधान्नरेश्वरान्निहत्य दशवदनं च विनिपात्य नीता खगृहमिति । तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहिकाम्पिल्यपुरे द्रुपदो नाम राजा बभूव, चुलनी च भार्या, तयोः सुता द्रौपदी धृष्टार्जुनस्य कनिष्ठा स्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैयुधिष्ठिरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीभायया पाण्डवै पद्या च परिवृतस्य सभायां नारदमुनिगगनावततार अभ्युत्थितश्च सपरिवारेण पाण्डुना द्रौपद्या तु श्रमणोपासिकात्वेन मिथ्यादृष्टिमुनिरयमितिकृत्वा नाभ्युत्थितश्च ततोऽसौ तं प्रति द्वेषमागमत् , अन्यदा चासौ धातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः-किमस्त्यन्यस्यापि कस्यचिदस्मदन्तःपुरनारीजनसमानो नारीजनः?, स पुनरुवाच-द्रौपद्याः पादाङ्गुष्ठस्यापि समानो न रम्यतयाऽयमिति श्रुत्वा चैतजातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासामर्थेन तामपहृतवान्, सा च तं प्रार्थनपरं परिपालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तरात्मानं भावयन्ती तस्थौ, ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रौपदीति तद्वार्तायां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org