________________
प्रश्नव्याक दृश्यते जलचन्द्रवत् ॥ १॥” तथा “पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्य"मित्यादि, कुदर्शनता चास्य सक- अधर्म २०श्रीअ- ललोकविलोक्यमानभेदनिवन्धनव्यवहारोच्छेदप्रसङ्गात् , तथा अकारकः सुखदुःखहेतूनां पुण्यपापकर्मणाम- द्वारे भयदेव० कर्त्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन 8 मृपावावृत्तिः परिणामित्वेन च कर्तृत्वोपपत्तेरकर्तृत्वे चाकृताभ्यागमप्रसङ्गात्, तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दु
दिनः साप्कृतस्य च प्रतिबिम्बोदयन्यायेन भोक्ता, अमूर्तत्वे हि कदाचिदपि वेदकता न युक्ता आकाशस्येवेति कुद-|| ०७
निताऽस्य, तथा सुकृतस्य दुष्कृतस्य च कर्मणः करणानि-इन्द्रियाणि कारणानि-हेतवः सर्वथा-सर्वेः प्रकारैः सर्वत्र च देशे काले च, न वस्त्वन्तरं कारणमिति भावः, करणान्येकादश, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाण्येकादशं च मन इति, एषां चाचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो, नैनं वहति मारुतः ॥१॥ अच्छेद्योऽयमभेद्योऽयममूतों|ऽयं सनातन" इति, असञ्चैतत्, एकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात्, तथा निष्क्रिय:सर्वव्यापित्वेनावकाशाभावाद् गमनागमनादिक्रियावर्जितः, असच्चैतत् देहमानोपलभ्यमानतद्गुणत्वेन तनियतत्वात् , तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह- ॥ ३४॥ "अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने” इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य ख-4
Jain Education
a
l
For Personal & Private Use Only
M
ainelibrary.org