________________
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
मणं
॥१२३॥
उत्थं साहारणपिंडपातलाभे भोत्तव्वं संजएण समियं न सायसूयाहिकं न खद्धं ण वेगितं न तुरियं न च- ३धर्मद्वारे वलं न साहसं न य परस्स पीलाकरसावजं तह भोत्तव्वं जह से ततियवयं न सीदति साहारणपिंडपाय
सभावनालाभे सुहुमं अदिन्नादाणवयनियमवेरमणं, एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंत
कमदत्तारप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती। पंचमगं साहम्मिए विणओ पउं
दानविरजियव्वो उवकरणपारणासु विणओ पंउजियब्वो वायणपरियट्टणासु विणओ पउंजियव्वो दाणगहणपुच्छणासु विणओ पउंजियव्यो निक्खमणपवेसणासु विणओ पउंजियब्बो अन्नेसु य एवमादिसु बहुसु कारणसएसु
सू०२६ विणओ पउंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओ पउंजियब्बो गुरुसु साहसु तवस्सीसु य, एवं विणतेण भाविओ भवइ अंतरप्पा णिच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुई । एवमिणं संवरस्स दारं सम्मं संवरिय होइ सुपणिहियं एवं जाव आपवियं सुदेसितं पसत्थं ॥
(सू० २६) ततियं संवरदारं समतंतिबेमि ॥३॥ 'जंबू' इत्यादि जम्बूरित्यामन्त्रणं 'दत्ताणुन्नायसंवरो नाम'त्ति दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहारिकपीठफलकादि ग्राह्यमिति गम्यते इत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवनामकं भवति तृतीयं संवरद्वारमिति गम्यते, हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथा गुणानां-ऐहिकामुष्मिकोपकाराणां कारणभूतं व्रतं ||॥१२३॥ गुणवतं, किंखरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिता-अपरिमाणद्रव्यविषया अनन्ता
५.-
.
Jain Educational
For Personal & Private Use Only
www.janelibrary.org