________________
*
प्रश्नव्याक- रसमाधिस्थानानि-चित्तावास्थ्यस्याश्रयाः, तानि चामूनि द्रुतचारित्वं १ अप्रमार्जितचारित्वं २ दुष्प्रमार्जित- ५धर्मद्वारे र०श्रीअ- चारित्वं ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्यपरिभाषित्वं ५ स्थविरोपघातित्वं ६ भूतोपघातित्वं ७ सच- परिग्रहविभयदेव० लनत्वं-प्रतिक्षणरोषणत्वं ८ क्रोधनत्वं-अत्यन्तक्रोधनत्वमित्यर्थः ९ पृष्ठमांसकत्वं-परोक्षस्यावर्णवादित्वमि-1B रतौ रावृत्तिः त्यर्थः १०, अभीक्ष्णमवधारकत्वं शङ्कितस्याप्यर्थस्यावधारकत्वमित्यर्थः ११ नवानामधिकरणानामुत्पादनं १२ गादिआ
है पुराणानां तेषामुदीरकत्वं १३ सरजस्कपाणिपादत्वं १४ अकालखाध्यायकरणं १५ कलहकरत्वं कलहहेतुभूत- शातना॥१४४॥ कर्त्तव्यकारित्वमित्यर्थः १६ शब्दकरत्वं-रात्रौ महाशब्देनोल्लापित्वं १७ झंझाकारित्वं गणस्य चित्तभेदका
न्तानां रित्वं मनोदुःखकारिवचनभाषित्वं वा १८ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वमित्यर्थः १९ एष-1 णायामसमतित्वं चेति २०, 'सबला यत्ति एकविंशतिः शबला:-चारित्रमालिन्यहेतवः, ते चामी-हस्तकर्म १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिण्डस्य ५ औद्देशिकक्रीतापमित्यकाच्छेद्यानिसृष्टादेश्च भोजनं ६ प्रत्याख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद गणान्तरसमणं ८ मासस्यान्तस्त्रिकृत्वो नाभिप्रमाणजलावगाहनं ९ मासस्यान्तस्त्रिायाकरणं १० राजपिण्डभोजनं ११ आकुट्टया प्राणातिपातकरणं १२ एवं मृषावादनं १३ अदत्तग्रहणं १४ तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं
॥१४४॥ १५ एवं सलेहसरजस्कायिकायां १६ अन्यत्रापि प्राणिबीजादियुक्ते १७ आकुदृथा मूलकन्दादिभोजनं १८ संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं १९ संवत्सरस्थान्तर्दशमायास्थानकरणं २० अभीक्ष्णं शी-IN
वर्णनं सू०२८
4
-
१२ एवं मृषावादनं १३ अदत्तग्रहणबीजादियुक्ते १७ आकुवा
. अभीक्ष्णं शी
15
For Personal & Private Use Only
wwww.jainelibrary.org
Jain Education International