SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ४धर्मद्वारे सभावना ब्रह्मचर्यम् सू० २७ प्रश्नव्याक-यानि सुव्रतानि तेषां मूलमिव मूलं यत् अथवा पञ्चमहाव्रताः-साधवस्तेषां सम्बन्धिनां शोभननियमानां र०श्रीअ- मूलं यत् अथवा पञ्चानां महाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा- हे पञ्चमहाव्रतसु- भयदेव० लावत! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं 'समण ति सभावं यथा भवतीत्येवं अनावृत्तिः विलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्टु चरितं-आसेवितं यत्तत्तथा, 'वेरविरमणपजवसाणं' वै रस्य-परस्परानुशयस्य विरमणं-विरामकरणमुपशमनयनं निवर्तनं पर्यवसानं-निष्ठाफलं यस्य तत्तथा, 'सब्व॥१३६ ॥ समुद्दमहोदहितित्थं सर्वेभ्यः समुद्रेभ्यः सकाशात् महानुदधिः-स्वयंभूरमण इत्यर्थः तद्द्यदुनिस्तरत्वेन तत्स समुद्रमहोदधिस्तथा तीर्थमिव तीर्थ-पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः ॥१॥ 'तित्थयरेहि सुदेसियमग्गति तीर्थकरैःजिनः सुदेशितमार्ग-सुष्ठदर्शितगुस्यादितत्पालनोपायं, 'निरयतिरिच्छविवज्जियमग्गं नरकतिरश्चां सम्बन्धी विवर्जितो-निषिद्धो मार्गो-गतिर्येन तत्तथा, 'सव्वपवित्तसुनिम्मियसारं' सर्वपवित्राणि-समस्तपावनानि सु|निर्मितानि-सुष्टु विहितानि साराणि-प्रधानानि येन तत्तथा, 'सिद्धिविमाणअवंगुयदारं सिद्धेर्विमानानां चाप्रावृतं-अपगतावरणीकृतमुद्घाटितमित्यर्थों द्वार-प्रवेशमुखं येन तत्तथेति वृत्तार्थः ॥२॥ 'देवनरिंदनमंसियपूर्य' देवानां नराणां चेन्द्रनमस्थिता-नमस्कता ये तेषां पूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं सर्वजगदुत्तमानां मङ्गलानां मार्गः-उपायोऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेकं दुर्द्धर्ष-अनभिभव ARRASSASARAS Jain Education International For Personal & Private Use Only www.ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy