________________
४ अधर्म
प्रश्नव्याकर० श्रीअभयदेव
| द्वारे 8| मैथुनसे
वृत्तिः
विनः
बलदेववासुदेव
रणात इव येमरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवचं-परिकरः परितो भावात् तं विनिर्मुश्चद्भिः वि किरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुश्चद्भिः, वाचनान्तरे पुनरातपत्रवर्णक एवं दृश्यते-'अन्भपडल| पिंगलुजलेहिं' अनपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानि च-कपिशानि सौवर्णशलाकामयत्वादुज्वलानि च-निर्मलानि यानि तानि तथा तैः 'अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेयचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहिं' मङ्गलाभिः-मङ्गल्याभिः शतभक्तिभिः-शतसङ्ख्यविच्छत्तिभिः छेकेन-निपुणशिल्पिना चित्रितानियानि तानि तथा किङ्किणीभि:-क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्टरतिदेन वा परिगतानि-समन्तादेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्च यः शब्दस्तद्वतीभिश्च यानि शोभितानि तानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः, 'सपयरगमुत्तदामलम्बन्तभूसणेहिं' सप्रतरकाणि-आभरणविशेषयुक्तानि यानि मुक्तादामानि-मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां तानि तथा तैः 'नरिंदवामप्पमाणकंदपरिमंडलेहि' नरेन्द्राणां-तेषामेव राज्ञां वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुद्राणि-विस्तीर्णानि परिमण्डलानि च-वृत्तानि यानि तानि तथा तैः 'सीयायववायवरिसविसदोसणासएहिं' शीतातपवातवर्षविषदोषाणां नाशकः 'तमरयमलबहुलपडलधाडणपहाकरेहिं तमः-अन्धकारं
वर्णन
XARAAAAAAAAAA*S*X-**
सू०१५
॥७५॥
Jain Education
For Personal & Private Use Only
nelibrary.org