SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ वृत्तिः प्रश्नव्याक-वति-जायते त्रिकाधिका त्रयस्त्रिंशतं यावद्द्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्केपार्थसूत्रेऽनर० श्रीअ- धीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धष्वेतेषु शङ्कादि निराकृत्य यः शासनं श्रद्धत्त इति सभयदेव० म्बन्धनीयं, तथा विरतयः-प्राणातिपातादिविरमणानि प्रणिधयः-प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु अवि रतिषु च-अविरमणेषु अन्येषु च-उक्तव्यतिरिक्तेषु एवमादिकेषु-एवंप्रकारेषु बहुषु स्थानेषु-पदार्थेषु सङ्ख्यास्था॥१४७॥ नेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु-जिनप्रशासितेषु अवितथेषु-सत्येषु शाश्वतभावेषु-ओघतोऽक्षयखभावेषु अत एवावस्थितेषु-सर्वदाभाविषु, किमत आह-शङ्कां-सन्देहं काङ्खा-अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते-श्रद्दधाति शासन-प्रवचनं भगवतो-जिनस्य श्रमण इति प्रक्रमः, पुनः किंभूतः?-अनिदानो-देवेन्द्राद्यैश्वर्याप्रार्थकः अगौरव:-ऋद्ध्यादिगौरववर्जितः अलुब्धः-अलंपटः अमूढो-मनोवचनकायगुप्तश्च यः स तथेति ॥ अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिधेयं वर्णयन्नाह जो सो वीरवरवयणविरतिपवित्थरबहुविहप्पकारो सम्मत्तविसुद्धमूलो धितिकदो विणयवेतितो निग्गततिलोक्कविपुल जसनिविडपीणपवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरंकुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो य मोक्खवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थ न ५धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च सू०२९ KASSAROSLASHES ॥१४७॥ For Personal & Private Use Only Jain Education international www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy