________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ:-(मुणी) मुनिः-साधुः (उच्चार) उच्चारम्-पुरीपोत्सर्गम् (पासवणं) मसवणम् (हरिएमु ण करे) हरितेषु-बीजादिषु उपरि न कुर्यात् (साहटु) संहृत्यपीजादिकमपनीय (वियडेग वावि) विकटेन-विगतजीवेनाप्युदकेन (कयावि) कदाचिदपि (गायमेज्जा) नाचमेत-न निलेपनं कुर्यादिति ॥१९॥ ____टीका-'मुणी' मुनिः-जिनवचनमननकर्ता 'हरिएम' हरितेषु उपरि बीजेषु षा यानि स्थानानि हरितबीज दिसंझानि तादृशस्थले 'उच्चारं' पुरीपपरित्यागम् 'पासवणं' प्रस्रवणम् ‘ण करे' न कुर्यात् 'साहटु संहृत्य हरितबीजादिकं चापनीयाऽपि तत्र स्थाने 'वियडे' दिल्टेन-अचित्तजलेन 'वावि' वाऽपि 'कयाइ वि' कदाचिदपि कथमपि 'णायमेज्जा' नाचमेव शौचमपि न कुर्यात् ।।१९।।
'उच्चारं पासवर्ण' इत्यादि।
शब्दार्थ--'मुणी-मुनिः' साधु 'उच्चार-उच्चारम्' पुरीपोत्सर्गसच्चार 'पासवणं-प्रस्रवण' पेशाय 'हरिएसु ण घ.रे-हरितेषु न कुर्यात्' हरित वनस्पति में न करें 'साहटु-संहत्य' बीज आदिको हटाकर 'वियरेण वावि-विकटेन वापि' अचित्त जलसेभी ‘कयाइ वि-कदाचिदपि' किसी समय भी 'णायमेज्जा-नाचामेत' आचमन न करे ॥१९॥
भन्वयार्थ-मुनि बीजादि वनस्पतिकाय पर उच्चार पासवण का स्वाग न करे और बीज आदि को हटा कर अचित्त जल से कदापि भाषमन न करे ॥१९॥
टीकार्य-जिन वचनों का मनन करने वाला मुनि बीज आदिधनस्पति पर या उससे युक्त स्थान पर उच्चार और 'पासवण' प्रस्रवण का 'उच्चारं पासवणं त्यात
शाय-'मुणी-मुनिः' साधु 'उच्चार-उच्चारम्' पुरीबाग-शरीरभसत्याग 'पासवणं-प्रसवणं' पेशाय 'हरिएसु ण करे-हरितेषु न फुर्यात्' हीतरी पनपतिमा न ४२. 'साहटु-संहृत्य' की विशेने मासे १२. 'वियडेण वाविविकटेन वापि' भयित्त पाथी ५ 'कयाइ वि-इदाचिदपि' समये ‘णायमेज्जा-नाचामेत' मायभन न ४२. ॥१६॥
અન્વયાર્થ–બીજ વિગેરે અસ્તિકાય પર મુનિ ઉચ્ચાર પ્રસ્ત્રવણ (મળ-મૂત્ર) ને ત્યાગ ન કરે અને બી વિગેરેને હટાવીને અચિત્ત જલનું કદાપિ આચમન ન કરે. ૧લા
ટીકાઈ–ઝવચનેનું મનન કરવાવાળા મુનિએ બીજ વિગેરે વનસ્પતિ પર અથવા તેનાથી યુક્ત સ્થાન પર ઉચ્ચાર (મલત્યાગ) અને પ્રસવણ
For Private And Personal Use Only