________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. क्षु. अ. ९ धर्मस्वरूपनिरूपणम्
टीका- 'पाणहाओ य' उपानहौ च उपलक्षणत्वात् काष्ठपादुकादीनामप्रि ग्रहणम्, 'छत्तं' छत्रम्-प्रसिद्धम्, 'नाहिये' नालिकम् - द्यूतक्रीडाविशेषम्, 'वाळबीयर्ण' वालव्यजनम् - वाले मैरपिच्छिकादिभिः संपादितं वालव्यजनम् 'पंखा' इतिलोकमसिद्धम् 'परकीरियं' पर क्रियाम् परस्य सम्बन्धिनी क्रिया कुचेष्टारूपा ताम् 'अन्नमन्नं' अन्योऽन्यं - परस्परम्- परस्परक्रियमाणां क्रियाम् 'तं' तत् सवम् 'विज्जं' विद्वान 'परिजाणिया' परिजानीयात् एवश्सर्वमशेषं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत्। उक्तञ्च
'उपानद्धारणं द्यूतक्रीडनं छत्रधारणम् ।
वालव्यजनमेतद्धि व्यतिहृत्य वजे सुधी ॥१॥ इति ||१८|| मूलम् -- उच्चारं पासवणं हरिएंस में करे गुणी | वियंडेण वावि साहद्दु णीयमेज कंयाइ वि ॥१९॥ छाया - उच्चारं प्रस्रवणं हरितेषु न कुर्यामुनिः । विकटेन वापि संहृत्य नाचमेत कदाचिदपि ॥ १९॥
t
टीकार्थ 'पाणहाओ' का अर्थ है चमड़े से बने पादत्राण किन्तु उपलक्षण से काष्ठपादुका (खडाऊ) आदि भी इनमें समाविष्ट होती हैं। इसी प्रकार छत्र, नालिक (द्यूतक्रीड़ा), वालों आदि का बना पंखा, परक्रिया ( पर संबंधी किया) तथा अन्योन्य क्रिया अर्थात् क्रियाओं का व्यत्यय, इन सब को मेघावी ज्ञपरिज्ञा से अनर्थ का मूल जाने और प्रत्याख्यान परिज्ञा से उनको स्याग दे। कहा भी है- 'उपानद्धारणं द्यूत' इत्यादि । 'परखी पहनना, द्यूत क्रीडा करना, छाता धारण करना, पंखा चलाना, इत्यादि को त्याग कर ज्ञानी पुरुष संयम का अनुष्ठान करे ॥१॥ ॥१८॥
For Private And Personal Use Only
टीडार्थ – 'पाणहाओ' ना अर्थ याभडाथी मनावेस पगरमा अर्थात् भेडा એ પ્રમાણે છે, પર’તુ ઉપલક્ષણથી લાકડાની પાદુકા-ચાખડી વિગેરે પણ तेनाथी श्रद्धषु थाय छे. मेन प्रभाचे छत्र, नाहिङ (द्यूतङीडा) वाला विजे. રૈના બનાવેલ પંખા, પરિક્રયા (પરસંબધી ક્રિયા) તથા અન્યાન્ય ક્રિયા અર્થાત્ ક્રિયાઓના વ્યત્યય–ફેરફાર આ સઘળાને મેધાવી-ડાહ્યો પુરૂષ સરિજ્ઞાથી અનથકારક જાણીને અને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે. કહ્યું પણ छे- उपानद्धारणं द्यूत' इत्यादि पगरमा थडेश्वा, धूतप्रिया अरवी, छत्री धार કરવી. ૫'ખા ચલાવવા, વિગેરેના ત્યાગ કરીને જ્ઞાની પુરૂષ સયમનુ
अनुष्ठान रे ||१||॥१८॥
सू० ६